जाह्नवी संस्कृत जर्नल

 

हेमन्तशरदसंयुक्तांकः

Issue-4th , Vol-I, Date-30.10.2010, Year- 1, Place- Atlanta

 

Publisher

BIPIN KUMAR JHA, IIT , BOMBAY

 

अनुक्रमणिका

प्रस्फुटम् ·

सम्पादकीयम्, Dr. Sadanand Jha

प्रकाशकीयम् , Bipin Kumar Jha

साहित्यानुरागः

1.     SECONDARY SCHOOLS’ STUDENTS’ ATTITUDE TOWARDS SANSKRIT LANGUAGE  Dr. Satishprakash S. Shukla

2.     वेदाङ्ग में व्याकरण की उपादेयता, निधि वेदरत्न(शोधच्छात्रा)

3.     वैदिकग्रन्थानां परिचयः राज किशोर मिश्रः

4.     भारतीयसंस्कृतदर्शनवाङ्मयस्य संक्षिप्तपरिचयः, डॉ0 त्रिलोक झा

5.     वैदिकवाये ज्योतिषविषयककालतत्त्वविवेचनम् दिनेशः

6.     न्याय दर्शन में प्रमाण डा देवानन्द शुक्ल

7.     Historical background of Trik Philosophy Bipin Kumar Jha

8.     COSMOLOGICAL PERSPECTIVE OF ‘NY¶YA²VAIƒE“IKA’ PHILOSOPHICAL SYSTEM Shakuntala Meena

9.     संस्कृतभाषायाः महत्त्वम् रामसेवक झा

10.           वटपत्रपुटे शिशुः, Dr. Bhav Nath Jha

11.           ब्रम्ह सत्यं जगन्मिथ्या उत्तिष्ठ जागृत वरान्निवोधत् सुमन दीक्षित

12.           प्राग्वैदिकावैदिककाले ज्योतिषस्य स्वरूपम् नीरजत्रिवेदी

13.           वास्तु स्वरूप विमर्शः डा. रामराजउपाध्यायः

14.           भारतीय काव्यशास्त्र पर शैव दर्शन का प्रभाव -योगेश शर्मा

15.           ज्योतिष के आधार पर पुराणों का काल गणना डा0 महाकान्त ठाकुर

16.           “Impact of Early Poems on the Creation of 'The Waste Land” Dr. Manoj Kumar Singh

17.           अद्यत्वे व्याकरणशास्त्रास्य उपयोगिता डॉ0 सिद्धि कुमार झा

18.           काव्य प्रस्थान विमर्शः सुमित कुमार मंडन

19.           कथानां वर्गीकरणम् --राजेश्वर पासवानः

20.           यायवरी-राहुलः ब्युटी

21.           Gender in Indian Linguistic Thought, Kuldeep Kumar

शृंखला-

1.     चिन्तनम्। (बोधकथा- दिपेश कतिरा),

2.     रक्तिमचायम् मैथिलीमूलम्-डा.शंकरदेवझा अनुसर्जनम्-नारायणदाशः,

3.     सरलव्यावहारिकसंस्कृतपाठः संदीप सिंहः


 

 

सम्पादकीयम्

 

पदाम्भोज-प्रान्त-प्रणत-हरिमाणिक्य मुकुट

स्फुटोद्यच्छुभ्रांशु-प्रमुदित चकोराक्षियुगला।

श्रियं लावण्याऽब्धि-स्मर विहित निमर्न्थन भवां।

दधाना श्रीराधा ममविविध बाधां तिरयतु।।

अये सुरभारती समुपासकाः समवेताः संस्कृतानुरागिणश्च

विश्वस्य प्रथमान्तर्जालीय संस्कृत त्रैमासिक जाह्नवी पत्रिकायाश्चतुर्थमंकं समर्प्य मोमुद्यते मे चेतः।

विदांकुर्वन्त्वेव शास्त्ररसिकाः पत्रिकायाः लोकार्पणकार्यक्रमाः विभिन्नप्रान्तेषु तिरुपति, वाराणसी, मिथिलाप्रदेशेषु सम्पन्नाः। चतुर्थांकस्य लोकार्पण कार्यक्रमोऽपि दक्षिण अमेरिका स्थित अटलाण्टानगरे डॉ0 दीनबन्धु चन्दौरा महाभागानामावासे अस्माभिः निश्चयः कृतः। यत्र मूलमुद्देश्यमिदेवास्ति यदस्मिन् संसारे जाह्नव्याः माध्यमेन सुरभारत्याः प्रचुर प्रचार-प्रसार कार्येसमे विद्वांसः दृढ़संकल्पिताः भवन्तु। इदानीमशान्ते विक्षुब्धे द्वेषाग्नि प्रदग्धेच जगति सुरभारती वाडमय सन्देश प्रसारस्य नितरामावश्यकतामनुभूयते।

साम्प्रतं जगति सर्वत्र अशान्तिः विक्षोभः आतंकः लुण्ठनम्, स्तेयम् हिंसा, अनाचारः, दुराचारः अत्याचारश्च प्रवर्तमानाः विश्वमानसं विभीषयन्ति, निरागसः बालाः युवानः वृद्धाश्च निहन्यन्ते, अबला अपह्रियन्ते गृहाणि द्हयन्ते पथि गृहेयात्रायांच जनाः आत्मानमसुरक्षितुमनुभवन्ति।

मानवीयः विश्वासः खण्डितः दृश्यते नैतिकमूल्यानि जीवनादपाकृतानि भवन्ति। धर्ममुपेक्ष्यार्थकामंच समाद्रियन्ते। एतस्यां विषम परिस्थितौ संस्कृत सुधामयोपदेशाः अतीवोपयुक्ताः सन्ति। संस्कृत वाडंमयमस्मान् शिक्षयति यथा

                        श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

                        आत्मनः प्रतिकूलानि परेषां समाचरेत्।

                        ईशावास्यमिदं सर्वंयत् किंचित् जगत्यां जगत्।

                        तेन त्यक्तेन भुंजीथाः मागृधः कस्यस्विद्धनम्।

                        यावदभ्रियेत जठरं तावत् स्वत्वं हि देहिनाम्।

                        अधिकं योऽभि मन्येत सस्तेनो दण्डमर्हति।

 

अस्मांक महर्षयः परमात्मानं प्रार्थयन्ते स्म यदशेषं जगत् शान्तिमयं माधुर्यमयंच जायतामिति। दिविभुवि अन्तरिक्षेच सर्वत्र सुखं शान्तिं जीवने माधुर्यमानेतुं विश्वमैत्रीं विश्वबन्घुतां संस्थापयितुम् अस्मांक पत्रिकामाध्यमेन प्रयासः।

इयमन्तर्जालीय संस्कृतपत्रिका जाह्नवी ध्रुवं विश्वजनमानसं पवित्रयिष्यति प्रेमसूत्रनिवद्धं विधास्यति समुदात्त विचार जलं प्रक्षालनेन परिशोधयिष्यति दुराचार मत्याचारं दूरीकृत्य जगति सदाचारं समुज्वलं विचारं प्रकाशयिष्यतीति में द्रढीयान विश्वासः।

श्रुतिध्वनिमनोहरा मधुरसा शुभा पावनी

स्मृताऽप्यतनुतापहृत् समवगाह सौख्यावहा।

निषेव्यपदपङ्कजा सुकृतमूर्तिमान्याऽमला

समस्तजगतीतले प्रवहतादियं जाह्नवी॥

 

                                                                                                विद्वच्चरण चञ्चरीकः

                                                                       झोपाख्य सदानन्दः

लखनौरम् मधुबनी

 

                                                     

 

 


 

प्रकाशकीयम्

बिपिन कुमार झा

 

सुपत्रिकेयं जाह्नवी हेमन्तांकोऽभिधीयते।

ज्ञाप्यते कृतज्ञतां सुहृदा खलु मंगलम्॥

अस्या साहित्यं समृद्धं दर्शनं सुदर्शनम्।

अस्याः पठनं-पाठनं लोकाय सर्वफलप्रदम्।।

 

इह जगति किंचिदपि कार्यं सहयोगं बिना सम्भवति। गीतायां श्रीकृष्णः कथयति-

अधिष्ठानं तथा कर्ता करणं पृथग्विधम्।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पंचमम्॥

इह नूतनांकस्य प्रकाशने ये केचित् सहायकाः सन्ति तेषां कृते कार्तज्ञं ज्ञापयति -सुरसरस्वतीसमुपासकः

बिपिन झा

IIT Bombay, India

 


SECONDARY SCHOOLS’ STUDENTS’ ATTITUDE TOWARDS SANSKRIT LANGUAGE

Dr. Satishprakash S. Shukla*

Abstract

This paper deals with the study of attitudes of secondary schools’ students towards Sanskrit Language. Though Sanskrit is a Mother Language of most of the Indian languages, it has been not given so much weightage in school education as it deserves. In Gujarat, it is taught in standard eight and nine on compulsory basis but in standard ten it is placed in optional subjects’ group. This study tries to study whether attitudes of the students improves or not when they come in standard nine from standard eight. The findings of the study shows that it remains constant with the change of the standard and medium of instruction but it differs in relation to the area of the students.


 


Introduction :

So many languages and dialects are spoken in India. But it is believed that Sanskrit is mother of all Indian languages. At present it has not been given so much weightage in schools and colleges as it should be, being and Indian language. Kothari Commission (1964-66) recommended three language formula to be adopted in school education and it was implemented all over the country. The commission tried to give importance to all the official Indian languages in education system.  According to that formula students, at secondary level of education, have to learn Mother Tongue, Hindi or English and any other Indian language that is not selected in first two languages. Though, in this formula Sanskrit language has become optional language, Sanskrit is taught mandatorily in standard Eight and Nine in Gujarat State’s secondary schools which are recognised by Gujarat State Secondary Education Board. It is placed in optional subjects’ group in standard Ten. In standard eight and nine four languages are taught in the schools of all medium and Snaskrit is treated as an additional language. So to know that how much seriously Sanskrit is taken by the students of standard eight and nine, the investigator decided to study the attitudes of the secondary schools students towards Sanskrit language and for that the title of the study was decided as under. 

 

Statement of the Problem:

Attitude of Secondary Schools’ Students Towards Sanskrit Language.

 

Operational Definitions of the Terms:

Attitude: The scores obtained by secondary schools’ students’ in “Attitude towards Sanskrit Language (ATSL) Scale”.

 

Variables :

1. Independent Variables : 1. Standard   : (i) Eight (ii) Nine 2. Medium  : (i) English (ii) Gujarati, 3. Area : (i) Urban (ii) Rural.

2. Dependent Variable: Attitude of secondary schools’ students towards Sanskrit language.

 

Rationale of the Study :

This study will give idea about the ATSL of students of standard eight and nine of urban and rural areas and studying in English and Gujarati Medium. This will be helpful in understanding and developing secondary schools’ students’ ATSL so that more and more students opt for Sanskrit in standard ten.       

 

Objectives of the Study :

To study secondary school students’ ATSL.

To study the effect of independent variables on secondary school students’ ATSL.

To study the effect of interaction between and among independent variables on secondary school students’ ATSL.

 

Limitations of the Study :

This study was done in Ahmedabad district only in the academic year of 2010-2011.

 

Method of the Study:

Survey method was used to know ATSL of secondary school students.

 

Population and Sample of the Study :

Population of the study consists of the students of English and Gujarati medium secondary schools of Ahmedabad district.  Stratified sampling technique was used to select the sample.


Table - 1

Sample of the Study

Standard (A)

8 (A1)

9 (A2)

Total

Area(B)

Urban (B1)

Rural (B2)

Urban (B1)

Rural (B2)

Medium(C)

Eng. (C1)

Guj. (C2)

Eng. (C1)

Guj. (C2)

Eng. (C1)

Guj. (C2)

Eng. (C1)

Guj. (C2)

N

50

50

50

50

50

50

50

50

400

 

Tool of the Study : 

Secondary School Students’ ATSL Scale containing 38 statements was prepared by Likert’s method. Responses to be given by the students to each statement may vary as Strongly Agree (SA), Agree (A), Neutral (N), Disagree (D) and Strongly Disagree (SD). Scoring of the statements was to be done as shown in table - 2.

Table – 2

Scoring Scheme

Type of

Statement

Response

SA

A

N

D

SD

Positive

5

4

3

2

1

Negative

1

2

3

4

5

 

Data Collection and Analysis :

Each attitude scale given to the students was evaluated according to the scoring scheme and row scores were recorded in 2 ´ 2 ´ 2 factorial table. As it was decided that Analysis of Variance (ANOVA) would be done to test the hypotheses, first of all c2 6.5910 for df = 7 obtained by Bartlet’s test of homogeneity was compared with c2 table value  at 0.05 level. It shows that homogeneity of variance is maintained. So ANOVA was done to test the hypotheses as shown in table – 3.


Table - 3

Detailed ANOVA

Source of Variation

SS

df

MSS

F

Std.

160.21

1

160.21

2.41

Area

459.045

1

459.04

6.91

Medium

34.45

1

34.45

0.52

Std. X Area

174.85

1

174.85

2.63

Std. X Medium

49.00

1

49.00

0.74

Area X Medium

26.65

1

26.65

0.40

Std. X Area X Medium

202.25

1

202.25

3.05

Within Treatment

12748.56

192

66.40

 

Total

13855.01

199

 

 

 

Study of Null Hypotheses :

F ratio 2.41 of Standard was less than 3.89 required at 0.05 level of significance. So the null hypothesis that “There will be no significant difference between mean ATSL scores of the students of standard eight and nine.” was not rejected.

 

F ratio 6.91 of Area was more than 6.76 required at 0.01 level of significance. So the null hypothesis that “There will be no significant difference between mean ATSL scores of the students of Urban and Rural Areas.” was rejected.

 

F ratio 0.52 of Medium was less than 3.89 required at 0.05 level of significance. So the null hypothesis that “There will be no significant difference between mean ATSL scores of English and Gujarati Medium Students” was not rejected.

 

F ratio 2.63 of Std. X Area was less than 3.89 required at 0.05 level of significance. So the null hypothesis that “There will be no significant effect of interaction between Standard and Area on ATSL scores of the Students” was not rejected.

 

F ratio 0.74 of Std. X Medium was less than 3.89 required at 0.05 level of significance. So the null hypothesis that “There will be no significant effect of interaction between Standard and Medium on mean ATSL scores of the Students” was not rejected.

 

F ratio 0.40 of Area X Medium was less than 3.89 required at 0.05 level of significance. So the null hypothesis that “There will be no significant effect of interaction between Area and Medium on mean ATSL scores of the Students” was not rejected.

 

F ratio 3.05 of Std. X Area X Medium was less than 3.89 required at 0.05 level of significance. So the null hypothesis that “There will be no significant effect of interaction between Standard, Area and Medium on mean ATSL scores of the Students” was not rejected.

 

Findings :

Students of standard eight and nine have the same ATSL.

ATSL of Urban Area students is more positive than ATSL of Rural Area students.

English and Gujarati medium students have the same ATSL.

Interaction between Standard and Area, Standard and Medium, Area and Medium and Standard, Medium and Area do not affect ATSL the students of standard eight and nine.

 

Implications of the Study :

Since the study says that as the students are promoted to standard nine from standard eight their ATSL remains unchanged, it is a duty of the teachers to make the students take more interest in Sanskrit Language as they are promoted in higher standard. On the other side, when we can make our students learn foreign language like English, why our students cannot learn Sanskrit. The government should provide some incentives to the students who opt for Sanskrit in standard ten. If we Indians do not take care of Sanskrit, who else will bother for its development? Now it is high time to take some sincere actions make it compulsory in secondary education up to standard ten. Teacher should organize co-curricular activities based on Sanskrit Language and the students should be encouraged to take part in such activities.  The school administration and the education department also have to look forward for making Sanskrit Language teaching more extensive in rural areas.

 

References:

Asthana, Bipin, (2009) Measurement and Evaluation in Psychology & Education. Agara : Agrawal Publications.

Best, John W. and Khan James V. (1995). Research in Education (Seventh Edition).  New Delhi : Prentice Hall of India Pvt. Ltd.

Shukla, S. S. (2010). Educational Psychology (Guj.). Agra : Agarwal Publications.

Turney, B and George, Robb (1971). Research in Education An Introduction. , Illinois : The Dryden Press Inc.


 

 

वेदाङ्ग में व्याकरण की उपादेयता

 

निधि       वेदरत्न(शोधच्छात्रा)                                          विशिष्टसंस्कृताध्ययनकेन्द्रम्

जवाहरलालनेहरुविश्वविद्यालयः                                                नव-देहली, ११००६७ 

        

                

                    भाषा की अभिव्यक्ति में व्याकरण की भूमिका सर्वदा प्रचुरता से विद्यमान रहती है। यद्यपि मातृभाषा के सम्बन्ध में यह नियम चरितार्थ होता नहीं दिखाई देता क्योंकि इसे बालक माता की लोरियों के माध्यम से स्वाभिकतया ग्रहण कर लेता है। जिस पर परवर्त्ती जीवन में लोक व्यवहार एवं व्याकरण का व्यापक असर पड़ता है। इतिहास के परिप्रेक्ष्य में संस्कृत भाषा भी मातृभाषा के महत्वपूर्ण पद पर अलंकृत रही, जो कालान्तर में शास्त्रीय भाषा के रूप में प्रतिष्ठापित होकर रह गई।

                   सृष्टि की आदि में परमपिता परमात्मा ने मनुष्य मात्र के ज्ञान के लिये वेदवाणी का ज्ञान दिया जो मनुष्य मात्र के व्यवहार की निर्देशिका थी किन्तु जैसे- मनुष्य की आभ्यन्तरमुखी वृत्तियाँ बहिर्मुखी होती गयी, वैसे- कालान्तर में वेदार्थ को समझने में कठिनाई होने लगी। परिणामस्वरूप ऋषियों ने जन-जन के हित के लिये वेदांगों की रचना की जैसा कि निरुक्त में महर्षि यास्क ने उल्लेख किया-

साक्षात्कृतधर्माण ऋषयो बभूवुः, तेऽवरेभ्यो असाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः। उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुः वेदं वेदाङ्गानि [1]

                   वेद के साक्षात्कृतधर्मा ऋषियों ने उपदेश के द्वारा मनुष्यों को वेदज्ञान दिया किन्तु उत्तरोत्तर काल में  श्रुतिपरम्परा से वेदार्थ ज्ञान को ग्रहण करने में असमर्थ होने पर मनुष्यों के लिये ऋषियों ने वेदांगों की रचना की। वेदांग का सर्वथा अध्ययन अध्यापन छूटे इसकी महत्ता को ध्यान में रखते हुए महर्षि पतञ्जलि ने कहा-

ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च[2]

      ब्राह्मण को निष्प्रयोजन ही छः अंगों सहित वेदों का अध्ययन करना चाहिये। वेदों के समग्र चिन्तन को समझने में वेदांगों का महत्व प्रतिपादित करते हुए पाणिनीय शिक्षा में स्पष्ट किया गया-

मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते।

निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे।

 शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते[3]

          

              शिक्षा वेदरूपी पुरुष के घ्राण के समान है कल्पशास्त्र हाथ है तो व्याकरण मुख है, ज्योतिष नेत्र है तो निरुक्त श्रोत्र है और छन्दः पाद के समान महत्वपूर्ण अंग है परन्तु-

प्रधानं षट्स्वङेषु व्याकरणं प्रधाने कृतो यत्नः फलवान् भवति[4]

            छः अंगों में व्याकरण प्रधान है और यदि प्रधान में श्रम कर लिया तो वेद सहित छः अंगों को सरलता से समझा जा सकता है, क्योंकिव्याकरणाध्ययन की यह परम्परा हमारे देश में आज से नहीं अपितु बहुत प्राचीन काल से चली रही है जिसका महर्षि पतञ्जलि अपने ग्रन्थ में उल्लेख करते हुए कहते हैं-

संस्कारोत्तरकालं ब्राह्मणाः व्याकरणं स्म अधीयते[5]

          उपनयन और वेदारम्भ संस्कार के अनन्तर छात्रों को सर्वप्रथम व्याकरण की शिक्षा दी जाती थी। व्याकरण केवल शब्दों की सिद्धि करने वाला शास्त्र है, अपितु इसका अध्ययन अध्यापन सभी तपों में भी उत्तम तप कहा गया है। भर्त्तृहरि के शब्दों में-

आसन्नं ब्राह्मणास्तस्य तपसामुत्तमं तपः।

प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः॥[6]

         विद्वानों ने व्याकरण को वेद का अत्यन्त उपकारक अंग माना है, तथा दृष्ट अदृष्ट दो प्रकार के फलों को देने के कारण उत्तम तप भी माना है इसीलिये व्याकरण को छः अंगों में प्रधान अंग मुख कहा जाता है मुख ही एक मात्र वह स्थान है जहाँ दो इन्द्रियाँ रसना (ज्ञानेन्द्रिय) एवं वाणी (कर्मेन्द्रिय) अवस्थित है| ठीक इसी प्रकार व्याकरण भी वेदार्थ को समझने का साधन और शब्दों को निष्पन्नं करने का कार्य करके ज्ञानेन्द्रिय एवं कर्मेन्द्रिय के उभयविध कार्य करता है। अतएव शास्त्रो में इसे वेदपुरुष के मुखरूप से अलंकृत किया गया। व्याकरण शब्द के अर्थ को महर्षि पतञ्जलि के शब्दों में इस प्रकार जाना जा सकता है-

व्याक्रियन्ते  शब्दा अनेनेति व्याकरणम्[7]

        व्याकरण वेदार्थ तक पहुँचाने वाली वह सोपान है जिसके द्वारा वेदार्थ के गूढ रहस्यों को तथा मन्त्रनिहित भावों को सुगमता से समझा जा सकता है, जिसे स्वीकार करते हुए वाक्यपदीयकार कहते हैं-

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।

इयं सा मोक्षमाणानामजिह्माराजपद्धतिः॥[8]

व्याकरण के द्वारा ही वेदों की रक्षा आज तक की गयी और आगे भी की जा सकती है। व्याकरण वह अजिह्मा= अकुटिल श्रेष्ठ पद्धति है जिस पर अबाध रूप से चलते हुए मनुष्य मोक्ष के द्वार तक पहुँच कहते हैं- रक्षार्थं वेदानामध्येयं व्याकरणम्[9]

       वेदों की रक्षा के लिये व्याकरण का अध्ययन परम आवश्यक है। व्याकरण ज्ञान के बिना वेद के विज्ञान को समझने की बात तो दूर रही हम वेद के सामान्य अर्थों को भी नहीं जान सकते उदाहरणार्थ- ऋग्वेद के प्रथम मण्डल का प्रथम मन्त्र उपस्थित करते हैं

अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्[10]

     मन्त्र का पहला शब्द अग्नि है। अग्नि का सामान्य अर्थ होता है- आग, परन्तु वेद के इस मन्त्र में अग्नि शब्द का परमेश्वर अर्थ कैसे हो गया? इसे जानने के लिये व्याकरण की शरण में जाना अत्यन्त आवश्यक है, व्याकरण के माध्यम से इसे सरलता से समझा जा सकता है। अग्नि शब्द में- अञ्चु गतिपूजनयोः[11] धातु है, गति और पूजन अर्थ में अञ्चु धातु  का प्रयोग होता है। गति शब्द के तीन अर्थ हैं- ज्ञान गमन, प्राप्ति इस प्रकार अञ्चु धातु के चार अर्थ हो गये- “यो अञ्चति अच्यते जानाति जायते गच्छति गम्यते प्राप्नोति प्राप्यते सत्करोति सत्क्रियते पूजयति पूज्यते अग्निरुच्यते[12]       अर्थात्- जो सबको जानता है, जो सब वेदादि शास्त्रों से जाना जाता है, जो सब पदार्थों में गतिशील है, जो सर्वत्र प्राप्त हो रहा है, जो सब धर्मात्माओं का सत्कार करता है, जिसका सब विद्वान् लोग सत्कार करते हैं, जो सब सुखों को प्राप्त करता है और जो सब सुखों के अर्थ प्राप्त किया जाता है वह अग्नि= घट- व्यापी प्राणीमात्र  का कल्याणकर्त्ता परमपिता परमेश्वर है। जिसका आवाहन उपर्युक्त मन्त्र में भक्त स्वयं भगवान् से कर रहा है। मन्त्र की सारगर्भिता को व्याकरण का ज्ञाता व्यक्ति ही भलीभाँति समझ सकता है और भलीभाँति समझकर आध्यात्मिक प्रक्रिया में अग्नि का अर्थ परमेश्वर, आधिदैविक प्रक्रिया में सूर्य आदि तथा आधिभौतिक में आग यथावत् कर सकता है।

               व्याकरण का ज्ञाता व्यक्ति ही यागादि में विनियुक्त मन्त्रों में आवश्यकतानुसार विभक्ति विपरिणाम कर सकता है, तद्यथा- अग्नि के लिये प्रयुक्त मन्त्रअग्नये त्वा जुष्टं निर्वपामि[13] को जब ब्रह्मवर्चस का इच्छुक व्यक्ति सूर्य के लिये विनियुक्त करेगा तब अग्नि शब्द के स्थान पर सूर्य शब्द का चतुर्थ्यन्त पद प्रयुक्त होगा यथासूर्याय त्वा जुष्टं निर्वपामि[14] परन्तु व्याकरण को जानने वाला व्यक्ति ऊहा के द्वारा आवश्यकतानुसार परिवर्त्तन नही कर सकता है। याज्ञिकों के द्वारा याग में पढा गया-   स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत[15]

        अर्थात- बड़े- चकत्तों वाली आग्निवारुणी सम्बन्धी अनड्वाही = गौ का आलम्भन= स्पर्श करे। यदि यज्ञवेदी पर बैठा हुआ यजमान अवैयाकरण है तो वह सन्देह में पड़ सकता है कि- स्थूला चासौ पृषती अथवा स्थूलानि वा पृषन्ति यस्याः सा अर्थात्- प्रकृत यज्ञ में मोटी और चकत्तों वाली गौ अभिहित है अथवा बड़े- चकत्ते बने हैं जिसकी पीठ पर वह गौ,  किन्तु यजमान वैयाकरण है तो तत्काल स्वर को सुनकर अनुमान लगा लेगा कि- यदि जब पूर्वपद प्रकृतिस्वर का प्रयोग किया गया है तो निश्चय ही बहुव्रीह्यर्थ बड़ी- चकत्तों वाली गौ का यहाँ अभिधान है, और उसके अनुसार यथोचित कार्य भी करेगा।

        वेद के सम्बन्ध में यह सर्वविदित है कि वेद के सभी शब्द यौगिक है और सभी यौगिक शब्दों का व्याख्यान व्याकरण ही करता है। वेद के कई स्थलों में पदों का अवग्रह पदकार भिन्न- प्रकार से कर देते हैं जिससे उनका अर्थ संशयग्रस्त हो जाता है और ये प्रकरण संशय के स्थल बन जाते हैं। इसके सम्बन्ध में महाभाष्य अपना सिद्धान्त रखते हुए कहते हैं- अवग्रहोऽपि- लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् यथालक्षणं पदं कर्त्तव्यम्[16] अर्थात् व्याकरण के पीछे पदकारों को चलना पड़ेगा कि पदकारों के पीछे व्याकरण को। आचार्य के इस कथन से यह सुस्पष्ट हो जाता है कि पदकारों को प्रकृति प्रत्यय के विभाग को ध्यान में रखते हुए ही पदों का विभाजन करना चाहिये, और प्रकृति प्रत्यय के ज्ञान के लिये व्याकरण का ज्ञान परम आवश्यक है।

व्याकरण के बिना मनुष्य पारस्परिक व्यवहार को भी भलीभांति सम्पन्न नहीं कर सकता। पारस्परिक व्यवहार के लिये व्याकरण सम्मत वाक्यरचना का ज्ञान भी अपेक्षित है। व्याकरण के द्वारा  मनुष्य भाषा की समस्त विधाओं का भलीभांति आलोडन कर सकता है। शास्त्र को शास्त्रीय दृष्टि से देखने की क्षमता भी व्याकरण के पास होती है इसीलिये अवैयाकरण व्यक्ति शास्त्रीय दृष्टी से नेत्रहीन के समान होता है। व्याकरण ज्ञान से रहित व्यक्ति का अन्धत्व निष्फल होता है-

अव्याकरणमधीतं भिन्नद्रोण्यातरंगिणी तरणम्।

भैषज्यमपथ्यं सहितं त्रयमिदमकृतं वरं कृतम्॥[17]

     अर्थात्- व्याकरण रहित अध्ययन टूटी नाव से नदी पार करना तथा पथयरहित ओषधि का सेवन ये तीनों बातें ही करने के समान है। अतः यह कहा जा सकता है कि व्याकरण का अध्ययन वेदरूपी महासागर में प्रवेश करने के लिये दृढ नाव के समान है जिसका महर्षि पाणिनि जैसा कुशल नाविक है जिस पर चढकर हम स्वर्गरूपी परम धाम को प्राप्त कर सकते हैं॥

नान्यः पन्था विद्यतेऽयनाय

 

 

 

 

सन्दर्भ ग्रन्थ सूची

      प्राथमिक स्रोत-

 

1.      अष्टाध्यायीसूत्रपाठः, रामलाल कपूर ट्रस्ट, दिल्ली, १९९८

2.      व्याकरणमहाभाष्यम्, चौखम्भा संस्कृत प्रतिष्ठान. दिल्ली,२०००

3.      निरुक्तम्,  छज्जूराम शास्त्री, मेहरचन्द लछमनदास पब्लिकेशन्स, अन्सारी रोड, दरियागंज नई दिल्ली, १९९९

सहायक स्रोत-

4.      ऋग्वेद संहिता चौखम्भा संस्कृत संस्थान, वाराणसी,२०००

5.      वाक्यपदीयम् (ब्रह्मकाण्डम्) चौखम्भा संस्कृत संस्थान, वाराणसी, वि.सं.२०५९

6.       धातुपाठः रामलाल कपूर ट्रस्ट, दिल्ली, २०००

7.      पाणिनीय शिक्षा, चौखम्भा संस्कृत संस्थान, वाराणसी, २००१

 

 

             


 

 


 

वैदिकग्रन्थानां परिचयः

                                                                            राज किशोर मिश्रः

गवेषकः,    का. सिं0 0 र्सं0 वि0 वि0 दरभंगा, बिहार,

 

              ज्ञानार्थकाद् विद्धातोर्घ×िा प्रत्यये कृते वेदशब्दःनिष्पद्यते। मुख्यतः वैदिकवाङ्मयेन ऋग्यजुः सामाथर्वनामभिः प्रचलितानां चतसृणां वेद साहितानां बोधकः एतेषामेय चतुर्णां वेदानां व्याख्यानभूता ब्राहमणग्रन्थाः सन्ति, ऐषु वैदिककर्मकाण्डस्य विशदं वर्णनमस्ति। एतेषां परिशिष्टरूपेण आरण्यकग्रन्थाः सन्ति एषु अध्यात्मविद्याया विवेचनं प्राप्यते। उपनिषत्सु तस्या एवाध्यात्मविद्यायाश्चरमोत्कर्षः संलक्ष्यते। वैदिकग्रन्थैः -

1. वेदः    2. संहिता     3. ब्राह्मणम् 4. आरण्यकम्     5. उपनिषद् 6. वेदाम्

7. प्रातिशाख्यम्               8. देवता      9. निधण्टु आदि गृह्यन्ते।

1. वेदः-संस्कृतवाङ्मये वेदानां स्थानं महत्वपूर्णं विद्यते।  यतो हि वेदे शास्त्राीयं ज्ञानं, सामाजिक ज्ञानं राजनीतिक ज्ञानं , भाषा वैज्ञानिकं, ज्ञानं ऐतिहासिक ज्ञान, काव्यशास्त्राीय साहित्यिकं ज्ञान विद्यते ऋगयजुसामाथर्वभेदेन चत्वारों वेदाः सन्ति। पच्चते यथा सा ऋच्यन्ते  स्तूयते  यया। मीमांसकमते यत्रार्थवशेन यज्ञव्यवस्था सा ऋगिति। महषिः पतन्जलिना महाभााष्यनामके ग्रन्थे ऋगवेदस्य एकविशंतिधा शाखाः इति प्रतिपादतिम्। अनियताक्षरावसानं यजुः इति यजुर्वैदः गद्यपद्यात्मको वर्तते। कृष्णयजुशुक्लयजुर्भेदेन यजुर्वेदः  द्विविधो  भवति। शुक्लयजुर्वेदे विनियोगवाक्य रहिताः केवलमान्त्राः विधन्ते, कृष्णयजु वैर्दे तु विनियोग वाक्यानि मन्त्राश्च। यजुर्वेदे  चत्वारिंशत् (40 ) अध्यायान् सन्त् ि। ऋग्वेदीय गानयोगमन्त्राणां संग्रहो सामवेदः कथ्यते। सामवेदो विद्या विभज्यते पूर्वार्चिकम्, उत्तरार्चिक×च। अभिचार क्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकऋषिंणा दृष्टत्वात् अथर्वेवेद इत्युच्चते। अथर्वेवेदस्य नव शाखा आसन परं सम्प्रति शौनक पिप्पलाद सामाख्ये द्वे एव शाखे प्राप्यत

2. संहिता -  वेदो प्रमुख्यतया मन्त्राब्राह्मणरूपाभ्यां द्विविधः मन्त्रासमुदाय एव संहिताशब्देन व्यवहृतः। ब्राहमणरूपो वेदभागस्तु  संहिता भागस्य व्याख्यारूप एव।

3. ब्राह्मणम् - अयं ब्राहमणभागो यागस्वरूपबोधकतया प्रथितः।

ब्राहमणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च यज्ञस्वरूप प्रतिपादको ब्राह्मणभागः। ब्राहमणभागो गृहस्थानामुपयोगी विद्यते

4.  आरण्यकम्- अरण्ये पठिताः यागस्याध्यात्मिकं रूपं विवेचयन्तो वेद भागा आरण्यकानि। आरण्यकभागो वान प्रस्थामाश्रितांनामुपयोगीति

5.  उपनिषद्- उपनिषदो ब्रह्मबोधिकः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्यूुच्यते उपनिषद्भागश्च सन्यस्तानामुप योगीत्यपि कथयितुं शक्यते।

6. वेदाम्- मुण्डकोपनिषादि (1-1-5) वैदिकवाङ्मयस्य चर्चा कृतो विद्यते। तत्रापरा ऋगवेदो यजुवैंदः सामवेदोऽथर्ववेदः, शिक्षा  कल्पो व्याकरणं  निरूक्तं छन्दो ज्योतिषमिति।   महर्षिः पाणिनिना स्वशिक्षायां वेदाानि वर्णितानि। यथा

              ‘‘छन्दः पादौ  तु वेदस्य हस्तौ कल्पोऽथ्  पठयते।

              त्योतिषामयनं चक्षुर्निरूक्तं श्रौत्रामुच्यते ।। 41।।

              शिक्षाघ्रणं तु वेदस्य मुखं व्याकरणं स्म्तम्।।

              तस्मात्सामधीत्यैव ब्रहमलोके महीयते।।42।।

7. प्रातिशाख्यम्- वैदिकशब्दानां व्याकरणप्रक्रियाप्रदर्शनमेव प्रातिशाख्यानामुद्देश्यम्। तत्रा ऋक्प्रातिशाख्यम्, यजुः प्रातिशाख्यम्, तैतिरीयप्रातिशाख्यम्, सामप्रातिशाख्य× प्रसिद्धम्

8. देवता- देवताग्रन्था वेदमन्त्राणां देवताः प्रतिपादयि तुं लिखिताः पूर्वमत्रा विभागे  वहवो ग्रन्था आसन् परं सम्प्रति वृहदेवतानामा एक एव ग्रन्थः प्राप्यते।

9. निघण्टुः-वैदिक दुरूहशब्दानां संग्रहात्मकोग्रन्थः निघण्टुः कथ्यते निरूत्त्क्त निघण्टु इति ग्रन्थद्वयोः विषयप्रतिपादनदृष्ट्या साम्यता विद्यते इति सायणाचार्यः ऋग्वेद भाष्यभूमिकायां ध्वनतिम््।

वैदिकवाङ्मयम्1 -1 . वेदः     2. संहिता     3. ब्राहमणम्     4. आरण्यकम्       5. उपनिषद्

6. वेदम् 7. प्रातिशाख्यम्        8. देवताः 9. निघण्टुः आदि।

1.  डॉ0 त्रिलोक  झा - संस्कृत  वाङ्मय  प्रकाशः-वैदिकप्रकरणम्

                                               


 

 

 

 

भारतीयसंस्कृतदर्शनवाङ्मयस्य संक्षिप्तपरिचयः

डॉ0 त्रिलोक  झा*

 

 

              अथ मत्वा कर्माणि सीव्यतीति निरूक्तकारमते मनुष्यः स्वभावतो  मननशीलाः प्राणी विद्यते। बृहदारण्यकोपनिषदस्य वचननिदम् ‘‘आत्मा वा अरे द्रष्ट्व्यः‘‘ इति दर्शनबीजमुद्भाावयति दर्शनं नाम दृश्यते अनेन इति। दर्शनानां मुख्यं तातर्प्य निःश्रेयसम्प्राप्तिरेेव विद्यते। तत्तु तात्विकज्ञानमनत्रा भवितुं शक्यते। अतः तत्त्वज्ञानायदर्शनस्य चर्चा नितरामपेक्षते। दर्शनशास्त्रास्य  संख्याविषये दार्शनिकानां मतवैभिन्यं विद्यन्तेे। संस्कृतवाङ्मये  दर्शनस्य संख्याः नव, द्वादशः, सोडशः, एकविंशति आदि विद्यन्ते विशेषधर्ममाश्रित्य दर्शनशास्त्रास्य विविधप्रकारेण  वर्गीकरणं कर्तुं शक्यते। तत्रा प्रथमं नास्तिकास्तिकभेदेन  द्वितीयं प्राचीनाधुनिकभेदेन च। नास्तिकदर्शने-1. चार्वाकदर्शनम्

2. माध्यमिक दर्शन 3. योगाचारदर्शनम्, 4. सौत्रांतिक दर्शनम्   5. वैशेषिक  दर्शनम्

6. जैनदर्शन× सन्ति। 

आस्तिकदर्शने -

1. न्यायदर्शनम्,          2. वैशेषिकदर्शनम्         3. सांख्यदर्शनम्   4. योगदर्शनम्

5. मीमांसादर्शनम्      6. वेदान्त दर्शन×  प्रमुखानि विद्यन्ते।

          श्रीमन्माधवाचार्यप्रणीतः सर्वदर्शनसंग्रह ग्रन्थानुसारेण तु सोडश  (16) दर्शनानि विद्यन्ते। तधथा-1. चार्वाकदर्शनम्  2. बौद्धदर्शनम्     3. आर्हतदर्शनम् (जैन दर्शनम्)

4. रामानुजदर्शनम्  (विशिष्टाद्वैत -वेदान्त) 5. पूर्णप्रज्ञदर्शनम् (द्वैत वेदान्त) 6. नकुलीश- पाशुपतदर्शनम्       7. शैवदर्शनम् 8. प्रत्यभिज्ञादर्शनम् (काश्मीरी-शैवदर्शनम्) 9. रसेश्वर- दर्शनम (आयुर्वैददर्शनम्) 10. औलूक्यदर्शनम् (वैशेषिकदर्शनम्) 11. अक्षपाददर्शनम् (न्याय दर्शनम्) 12. जैमिनीदर्शनम् (मीमांसादर्शनम्)        13. पाणिनिदर्शनम् (व्याकरणदर्शनम्)              14. सांख्यदर्शनम् 15. पात×जलदर्शनम् (योगदर्शनम् ) 16. शांकरदर्शनम (अद्वैत वैदान्त)

  दर्शनानां संक्षिप्त परिचयोऽत्रा प्रस्तूयते। तयथा

1. चार्वाकदर्शनम् - अवैदिक दर्शनेषु चार्वाकदर्शनस्य प्राचीनताया प्राधान्यम्। नियतिवाद -देहात्मवाद-लालवाद-स्वभाववाद-यदृच्छावाद इत्यदिभिर्नामधेयैः चार्वाकदर्शन परिचयः पस्तूयते। चार्वाकमते प्रत्यक्षमेव प्रमाणम्, मरणमेवापवर्गो, अर्थकाम मेव पुरूषार्थो  दण्डनीति रेव विद्या। चार्वाकदर्शनस्य लक्ष्यम् -

              ‘‘यावत्जीवेत्सुखं जीवेत् ऋणं कृत्वा धृतं पिवेत्

                भस्मी   भूतस्य   देहस्य   पुनरागमनं    कुतः ।।‘‘

 

2. बौद्धदर्शनम् - बौद्धानां नये दुःखं दुःखसमुदयः दुःखनिरोधः दुखनिरोधगामिनी प्रतिपच्चेत्यार्ध  सत्यतुष्टयं गण्यते। ते प्रतीत्य समुत्पादरूपेण सिद्धान्तेन सापेक्ष कारणतावाद विस्तारयन्ति नैरात्मयवाद वितन्वन्ति संघातवादेन संतान वादेन वा। बौद्धदर्शनं चतुर्षु विभागेषु विभक्तं  दृृश्यते- वैभाषिक- सौत्रांतिक - योगाचार-माध्यमिकाख्येषु। तत्रा वैभाषिकः वाह्यार्थ प्रत्ययवादः सौत्रान्तिकानां बाह्यार्थानुमेयवादः योगाचाराणां विज्ञानवादः माध्यमिका ना×  पुनः शुन्यवादः प्रसिद्धाः।

3. जैनदर्शनम् - दर्शनेऽस्मिन् जीवस्य-चैतन्यमत्वं निषर्गत एवानन्त ज्ञान विशिष्टत्त्वं स्वीकृतम। प्राक्तन कर्मावरणपिहितत्वेन जीवः समावृत शुद्धरूपोऽवभासते, किन्तु सम्यक् चरित्रावलम्वनेन  पुनः स्वशुद्ध ज्ञानस्वरूपतां विन्दति कैवल्यं सर्वज्ञता×  भूयः सुतरामवगम्यते, इति तेषां सार्वभौमसिद्धांतः। स्याद्वादो हि नाम जैनदर्शनस्य प्रधानो वादस्तदनुसारं पदार्थाः खल्वनेकान्त्तिनः।  तेषां मते वस्तून्युत्पादवयम र्धाव्याणि त्राीणि सविशेषणं वसन्ति। व्रतप×चकं, रत्नत्रायं  सप्तभन्यायाश्च जैनदर्शनस्यापरे प्रमुखसिद्धांता।

4. न्यायदर्शनम् - प्रमाण प्रमेयादीनां सोडशपदार्थानां तत्वज्ञानानि निःश्रेयसाधिगमः एवास्य प्रतिपाद्यो विषयः।  ‘‘प्रमाणैरर्थपरीक्षणम्,‘‘  एव न्यायः आन्वीक्षिकी इत्याख्यायापि  समाख्यायते। सेयं विद्या प्रशंसिता-

              ‘‘प्रदीपः सर्वविद्यानामुपायः सर्व कर्मणाम्।

               आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।।

न्यायशास्त्रां प्रमाणशस्त्रां तर्कशास्त्रा×चाप्यूच्यते प्रत्यक्षानुमानोपमानशब्दः भेदाच्चचतुर्विधानानि प्रमाणानि इद× न्यायशास्त्रां प्राचीन नव्यभेदेन द्विधा विभक्तम्। नव्यन्याय प्रवर्तको मिथिलायां लब्धजन्मा  गंगेशोेपाध्यायः, न्यायदर्शनस्य प्रवर्तको महर्षि गौतमश्च।

(5)  वैशेषिकदर्शनम्  -  महर्षिकणादेन  प्रणीतम्  दर्शनान्तरैर्विसदृशतया  विशेषनामानं  पदार्थमीकृत्य  प्रवर्तमानत्वाद्  वैशेषिकमित्यभिधानमस्यचरितार्थमेव   विशेषत्व×  नाम   निव्यद्रव्यवृत्तित्वे  सति  व्यावर्तकत्वम्   सृष्टिप्रप×चविषये  वैशेषिकाः  परमाणुवादं  प्रतिष्ठापयन्ति    परमाणुवादः  विश्वस्य  प्राचीनतमः  स्वीक्रियते  द्रव्यगुणकर्मसामान्यविशेषसमवाय षडेवं  मुख्यतः  पदार्थः  सन्ति परन्तु  परवर्तिनो वैशेषिकाचार्या अभावपदार्थ   पृथक्तया  सप्तमपदार्थत्वेन  स्वीकुर्वन्ति

(6)  सांख्यदर्शनम्  -  सांख्यमते  सम्यग्ज्ञयन्ते  येन  तत्सांख्यम्   अस्य दर्शनस्य प्रवक्तारः  भगवत्कपिलमुनिपादाः  सन्ति, अत्रा  ×चविंशतिः  तत्त्वानि,  प्रत्यक्ष-अनुमान शब्द भेदैश्च  त्राीणि  प्रमाणानि  भवन्ति अस्य दर्शनस्य  प्रसिद्धः  सिद्धान्तः  सत्कार्यवाद्ः अखिलदर्शनान्तर  विलक्षणः  कार्यनियतपूर्ववर्तित्वं  कारणत्वं यथा  बीजम्

(7)  योगदर्शनम्  - पत×जलिमुनिप्रणीतत्वादेव  पात×जल  दर्शननाम्नापि  व्यपदिश्यते   योगश्चित्तवृत्तिनिरोधः  इति योगलक्षणमभिधीयतेऽत्रा,  अष्टौ योगानि   विनिर्दिष्टानि- यम  - निमय - आसन - प्रणायाम - प्रत्याहार - धारणाध्यान समाधयश्च   सम्प्रज्ञातोऽ  सम्प्रज्ञातश्चेति  योगो द्विविधः

(8)  मीमांसादर्शनम्  -  जैमिनिमुनिप्रणीतं धर्मव्याख्यानपरं  शास्त्राम्   धर्मश्चात्रा  वेद विध्यात्मकः  क्रिया  विशेषः  ‘‘चोदनालक्षणो धर्मः ‘‘  इति  वचनात्    मीमांसकेषु  भट्टास्तु षडेव  प्रमाणानि  स्वीकुर्वन्ति, प्रत्यक्षानुमानोपमानशब्दार्थापत्यनुपलब्धय इति   परं   प्रभाकरो  अनुपलब्धिं  नाभिनन्दति 

(9)  वेदान्तदर्शनम्  -  महर्षिणा  बादरायणेन  प्रणीतं  वेदान्तदर्शनं  विद्यते   अघ्यात्म- विद्योपदेश  एव  वेदान्तशास्त्रास्य  प्रधानोद्देश्यम्   ब्रह्मसूत्रांण्यवलम्ब्य  शाš   वेदान्तमतिरित्य  रामानुजनिम्बार्कमध्ववल्लभाचार्यणामपि  भाष्यानि  विलसन्ति  विशिष्टाद्वैत  द्वैताद्वैत  द्वैतशुद्धाद्वैतपराणि   ()  विशिष्टाद्वैतस्य  प्रवर्तक रामानुजः () द्वैतवेदान्तस्य प्रवर्तकः निम्बार्कः  ()  अद्वैतवेदान्तस्य  प्रवर्तकः  मध्व:  ()  शुद्धाद्वैत वेदान्तस्य प्रवर्तकः  बल्लभाचार्यः

(10)  रामानुजदर्शनम्  - वैष्णवदर्शनेषु  रामानुजदर्शने  रामानुजप्रीणीतं  श्रीभाष्यम् ,  सुदर्शनस्य श्रीभाष्यटीका  श्रुतप्रकाशिका  वेšटनाथस्य  तत्त्वटीकातत्त्वमुक्ताकलापौ,  गीतातात्पर्यार्थचन्द्रिका चेत्यादयो ग्रन्थाः  प्राचीनाः शतदूषणीप्रभृतयश्च  नवीन  पद्धत्या रचिता  ग्रन्थाः   रामानुजाचार्यः  वेदान्तदर्शने  विशिष्टाद्वैतस्य प्रवर्तकः  विद्यते

(11)  पूर्णप्रज्ञदर्शनम् -  पूर्णप्रज्ञदर्शनं  नाम आचार्यमध्वैः  प्रतिपादितद्वैतसिद्धान्तः यतो  हि  आचार्य मघ्वानामेवपूर्णप्रज्ञा  इति अपरं  नाम  वर्तते ते  आनन्दतीर्थेत्यादिनामभिरपि आहूयन्ते सत्त्वानां हि  तेषां  सारः  भवति  यत्  स्वतन्त्रो  अगवान्   विष्णुः  सर्वेषामसमाकमीशः  वयं  तु  दासास्तस्य

(12)  नकुलीश-पाशुपतदर्शनम्  - अस्य  दर्शनस्य  मूलसूत्राग्रन्थः  माहेश्वरकृतः  ‘‘पाशुपतसूत्रां‘‘  विद्यते  यः  अनन्तशयनं  ग्रन्थमालायां  कौण्डिन्यविरचितः  ×चार्थीभाष्येन  सह  प्रकाशितः  ग्रन्थोदयं   राशीकरभाष्यम्  कौण्डिन्य भाष्य×चापि  कथ्यते

माहेश्वर  सम्प्रदायस्य  धार्मिकदृष्ट्या चतुर्धा  विभागः  दृश्यते - (1)  पाशुपतम् (2)  शैवः      (3)  कालामुखः (4) कपालिकश्चैव

(13)  शैवदर्शनम्  -  शैवदर्शनस्य  मूलग्रन्थोऽस्ति  सैवागमः  यत्रा  शिवसंहिता  अहिर्बुध्न्य  संहितेत्यादि प्रसिद्धाः सन्ति   शैवदर्शनस्य  आगमः  यामलश्चापि ग्रन्थद्वयं  संस्कृत  भाषायां   विद्यते    शैवदर्शनप्रतिपाद्यविषयः -

              ‘‘त्रिपदार्थ   चतुष्पादं  महातन्त्रां  जगदगरूः

              सूत्रोणैकेन संक्षिप्त प्राह  विस्तरतः  पुनः ।।  इति‘‘

(14)  प्रत्यभिज्ञादर्शनम्  -  काश्मीरशैवदर्शननं  प्रत्यभिज्ञाप्रयोजनकं  शिवद्वयवादि दर्शनमस्ति। अत्रा एक एव  अद्वितीयः  परमशिवः  सत्तात्वेन  स्वीकृतो  वर्तते   एष परमेश्वरः  शिवः  स्वतन्त्राः  स्वच्छन्दः  पूर्णः  चिदानन्दात्मकः  प्रकाशरूपः  प्रत्यभिज्ञादर्शनस्य  सािहत्यमस्मिन्  कारिकायां  विद्यते -

              सूत्रां  वृत्तिर्विवृतिर्लध्वी बृहतीत्युधे   विमर्शिन्यौ

         प्रकरणविवरणप×चकमिति  शास्त्रां  प्रत्यभिज्ञायाः ।।‘‘

अर्थात्  शिवस्य  स्वातन्त्रयं  नाम विमर्शः   विमर्शः  परामर्शो  वा  शिवस्य  स्वभावः

(15)   पाणिनिदर्शनम्  -  अस्य दर्शनस्य  सम्पोेषकाः प्रमुखाः  आचार्याः   पाणिणिकात्यायन  पत×जलिरिति   व्याकरणदर्शनस्य  प्रमुखाः   ग्रन्थाः  महाभाष्यम्  वाक्यपदीयम् , व्याकरणभूषणसारः  इत्यादयः   विद्यन्ते  अत्रा व्याकरणशास्त्राीयदार्शनिकतत्त्वानां  पर्याप्तरूपेण  विवेचनं  विद्यये   अत एव  व्याकरणशास्त्रां  पानिनिदर्शनेनाभिधीयते

(16)     रसेश्वरदर्शनम्  -  अत्रा रसस्य  प्राधान्यरूपेण  चर्चा  विद्यते रसेश्वरदर्शने  रसो वैसःः मन्यते 

(17)       रामानन्ददर्शनम्  -  जगदगुरूरामानन्दाचार्यैः   प्रवर्तितं प्रसारित×  रामविशिष्टाद्वैत  दर्शनम्  तदेव  रामानन्द दर्शनदेवनापि  व्यवहिªयते रामानुज विशिष्टाद्वैतदर्शनसाम्यमिदं  रामानन्दर्शनम््    अत्रा राम एव परं  ब्रह्म 

              मन्येऽहं  दर्शनवाङ्मयम्  एवं  सन्ति     तद्यथा -

 

तालिका

संस्कृतदर्शनवाङ्मयम्

(1)  प्राच्यदर्शनम्                                     (2)  आधुनिकदर्शनम्

                                                             

                                                                                                               

(1)  रामानुजदर्शनम्   (2)  पूर्णप्रज्ञदर्शनम्   (3)  नकुलीश -पाशुपतदर्शनम्  (4)  शैवदर्शनम् 

( 5)  प्रत्यभिज्ञादर्शनम   (6)  पाणिनिदर्शनम्      (7)  रसेश्वरदर्शनम  (8) रामानन्ददर्शनम्

              

 

 

                                                                          

     आस्तिकदर्शनम्                                                   नास्तिकदर्शनम्

                                                                                        

(1)  न्यायदर्शनम्  (2)  वैशेषिक  दर्शनम (3) सांख्य दर्शनम   

(4) योगदर्शनम्  (5) मीमांसा दर्शनम   (6) वेदान्त दर्शनम                  (1)चार्वाक दर्शनम् (2) बौद्धदर्शनम्

                                                                                 (3) जैन दर्शनम

 

*ग्राम$पत्रालयः - अफजला  बलिया

भाया -  बिरौल -847203

                                                                         

 

वैदिकवाङ्मये ज्योतिषविषयककालतत्त्वविवेचनम्

दिनेशः

शोध्च्छात्राः;पी.एच्.डी

LBS, नई दिल्ली

 

इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकोपायभूतो नानाज्ञानविज्ञानरत्नाकरो ग्रन्थो वेदःप्रकीर्तित )षिभिः। वेदस्य प्रवृत्तिर्विशेषेण यज्ञसम्पादनाय भवति। यज्ञाश्च कालाश्रयेण प्रोक्ताः सन्ति। ज्योतिषन्तु कालबोध्कं शास्त्राम्। वेदप्रतिपादितयज्ञादिकर्मणां विषये कालस्य ज्ञानं ज्योतिषशास्त्रादेव भवति। यथोक्तं महर्षिणा लगध्ेन-

 

                   वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वाविहिताश्च यज्ञाः।

                    तस्मादिदं कालविधनशास्त्रां यो ज्योतिषं वेद यज्ञान् ।।1

     वैदिककाले कालस्य गुणर्ध्मविवेचनादेवेदं शास्त्रां कालविधनशास्त्राम् इत्यप्युच्यते स्म। कालाधीनं जगत् सर्वमिति प्रमाणबलेन कालज्ञानपरकनामकं कालविधनशास्त्रामिदं सर्वव्यापकं सर्वाधरस्वरूपक× लोके विख्यातमस्ति। अत एव कालगणना कालनिश्चयो वा ज्योतिषशास्त्रास्य प्रथमं प्रयोजनमिति सि(ड्ढति। तत्रा को नाम कालः? कीदृशश्च तस्य स्वरूपः? कल् संख्याने इत्यस्मा(ातोः कर्तरि ×प्रत्ययेन कालशब्दस्य निष्पत्तिर्भवति। कलयति इति कालः। येन प्राणिदेहादयो{तीतवर्तमानादिरूपेण कलयितव्यः सः कालः। यथोक्तं तत्त्वप्रकाशे- कलयति जगदेषः कालो{ इत्युक्तत्वात्।

वैदिकवाघ्मये ज्योतिषविषयककालतत्त्वानां संवत्सरादीनां बहुषु स्थलेषु वर्णनमवाप्यते। )ग्वेदसंहिताया वामीयसूक्ते कालो हि विश्वाधरो स्वयमनाधरो नित्यश्चेति प्रतिपादितः। तत्रा )चि कालनियामकं सूर्यं निरूप्य संवत्सरात्मा काल इति कथितः। यो हि संवत्सरप्रधनः कालः त्रिनाभिचक्रात्मकः। यथोक्तम्  तत्रा-

 

              सप्त यु×जन्ति रथचक्रमेको अश्वो वहति सप्तनाम।

                  त्रिनाभिचक्रमजरमनर्वं यत्रोमा विश्वा भुवनानि तस्थुः।।2

     वैदिकवाघ्मये कालचक्रस्य युगे कल्पे संवत्सरे मासे पक्षे{होरात्रो विभागः कृतः। तत्रोक्तं यत् संवत्सरं हड्ढेकं चक्रं तस्य हि द्वादशप्रधयश्चैत्रादयः त्राीणि नभ्यानि चैत्रादारभ्य मासचतुष्करूपाण्

िचातुर्मासत्रिकमिति।

   तस्य हि त्रिंशत्षष्ःि शघड्ढवो दिवसा चला अचलाश्च रात्रायः तावत्येवेति। यथोक्तं तैत्तिरीयसंहितायाम्-

              तस्य त्राीणि शतानि षष्श्चि स्तोत्राीयास्तावतीः संवत्सरस्य रात्रायः।3

 

   अनेनप्रकारेण वैदिकवाघ्मये ज्योतिषशास्त्रोक्तकालान्तर्गतसंवत्सरायनर्तुमासपक्षतिथ्यादीनां पृथग्रूपेण वर्णनं प्राप्यते। वस्तुतः ज्योतिषजगति यत्कालविषयकं तत्त्वचिन्तनं विहितमस्ति वेदा एव तन्मूलस्रोतत्वेनोपतिष्न्ते।

                       

 

वेदे कल्पशब्दः -

              सम्प्रति पुराणेषु ज्योतिषशास्त्रो ब्रह्मणो दिनबोध्कः कल्पशब्दो यादृशमर्थं व्यनक्ति तथा वैदिकसाहित्य उपलभ्यते तैतिरीयारण्यके4 कल्पशब्दस्य प्रयोगः  कल्पसूत्रार्थे   

विद्यते विष्णुपुराणे सहस्रयुगानां वेध्सो दिनं कल्पशब्देनोच्यन्ते सूर्यसि(ान्ते{पि -

              इत्थं युगसहस्रेण भूतसंहारकारकः

              कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ।।5

                        अत ब्रह्मणो शतवर्षात्मकमायुर्मानमेव महाकल्पशब्देनाभिध्ीयते

 

वेदे युगविचारः -

                        ट्टग्वेदे कालमानस्य द्योतकत्वेन युगस्य प्रयोगो बहुलतया दृश्यते कृतादियुगाानां विषये{पि वेदेषु बहुचर्चितम् -

                        तदूचुषे मानुषेेमा युगाानि कीर्तेन्यं मध्वा नाम विभ्रत् 

                   उपप्रमदस्युहत्याय व्रजी यु(सूनुः श्रवसे नाम दध्े ।।6

                                      अस्य मन्त्रास्य व्याख्या कुर्वन् सायणाचार्येण लिखितं यत् -

मनुष्याणां सम्बन्ध्ीनि इमानि  दृश्यमानानि युगाानि अहोरात्रासंघनिष्पाद्यानि कृत्तत्रोतादीनि सूर्यात्मना निष्पादयतीति शेषः 7

                             मन्त्रो{स्मिन् सायणाचार्येण युगशब्दस्यार्थः  कृतादिचर्तुयुगमेव स्वीकृतम् अनेन ज्ञायते यत् वैदिककाले कृतादियुगानां प्रचारः आसीत् ट्टग्वेदस्येकस्मिन् मन्त्रो युगशब्दस्य प्रयोगः  अनेन प्रकारेण  मिलति -

                        दीर्घतमा मामतेयो जुर्जवान् दशमे युगे

                             अपामर्थं यतीनां ब्रह्म भवति सारथिः 8  

 

मन्त्रो{स्मिन् एकाख्यायिका समायाति यस्यामुक्तं  यत् ममतायाः पुत्राः दीर्घतमानामकः ट्टषिः अश्विनः प्रभावेण स्वदुखेभ्यो निवृत्य स्त्राीपुत्रादिबान्ध्वैः सह दशयुगपर्यन्तं सुखेनावसत् 9 अत्रा दशमे युगे इदं विचारणीयमस्ति वेदांगकाले ×चवर्षाणां युगस्योल्लेखः प्राप्यते अतो{त्रानेन मन्त्रोण ज्ञायते यदस्या आख्यायिकायारू प्रयोगानन्तरं दीर्घतमा ट्टषिः दशयुगपर्यन्तं ;105- 50द्ध ×चाशतवर्षपर्यन्तं सुखेनातिष्ठत्

                   ट्टग्वेदस्यान्यस्मिन् मन्त्रो युगशब्दस्यार्थः कालस्य तथा अहोरात्रास्य कृते{भवत्   यथा हि यत्रा -

                        नहुषा युगा मन्हारजांसि  दीयथः 10

                             मन्त्राभागे{स्मिन् युगशब्दस्यार्थः युगोपलक्षितान्    कालान् प्रसरादिवनान् अहोरात्रादिकालान् वाकृतो{स्ति अनेनेदं स्पष्टं यत् वैदिककाले वैदिकवाघ्मये   युगशब्दस्यार्थः  अहोरात्राकालयोरर्थे प्रयुक्तो{स्ति ट्टग्वेदस्य षष्ठमण्डले युगे-युगेइत्यस्य पदस्यार्थः काले- काले इति विहितम् 11

वाजसनेयीसंहितायाः द्वादशतमस्याध्यायस्येकादशमितायां कण्डिकायां दैव्यं मानुषा युगाइति पदेन सि(यति यत्संहिताकाले  देवमनुष्यौ द्वौ युगौ प्रचलितावास्ताम् 12

              या औषध्ीः पूर्वा जाता देवेभ्यस्त्रिायुगं पुरा 13

                                                अत्रा त्रियुगमितिपदस्य कृतादियुगत्रायमथवा बसन्तवर्षाशरदिति ट्टतुत्रायमर्थं स्वीकृतवान् सायणाचार्य: 14

                             एतेन्निष्कर्षो निःसरति यद् युगमानमयुतादध्किं मन्यते स्म किन्त्वयं निष्कर्षो{ध्किः निश्चितो नैव विद्यतइति मैक्डालन-कीथमहाशययोर्विचारः युगशब्दस्यैतादृशेष्वुल्लेखेषु क्वचिदपि तस्य स्पष्टं कालमानं निश्चीयते 15 वेदांगज्योतिषकालीनप×चसंवत्सरात्मकः युग अयमेव विद्यत इत्यपि स्पष्टं नास्ति पर× दीर्घकालावबोधय वेदे युगशब्दस्य प्रयागो{भूदिति तु सुनिश्चितम्

 

वर्षविचारः -

              ट्टग्वेदे वर्षस्य कृते शरद्हेमन्तयोः शब्दयोः प्रयोगो{भूत् यतो हि  शरदृतोरनन्तरं पुनः शरदर्तुः, हेमन्तर्तोरनन्तरं  पुनः हेमन्तर्तुः वर्षानन्तरं समायाति अतः अनयोः प्रयोगो संवत्सरस्य कृते{भवत् गोपथब्राह्मणे वर्षस्य कृते{यनशब्दस्य प्रयोगो{भवत् 16 वाजसनेयिसंहितायां वर्षस्य कृते समाइति शब्दस्य प्रयोगः कृतो{स्ति

       

    ट्टग्वेदस्य दशममण्डले समानां मास आकृतिः    वाक्ये{स्मिन्  समाशब्दस्य प्रयोगो वर्षस्य कृते{भवत् 17 शतपथब्राह्मणे संवत्सरव्युत्पतिविषये प्रोक्तम् -

              ट्टतुर्भिहि संवत्सर शक्नोति स्थातुम् 18

अर्थात्  संवसन्ति ट्टतवः यत्रातदेव संवत्सरमित्युच्यते ट्टतुषु बसन्तस्य प्रथमोल्लेखदर्शनात् तत एव सौरवर्षस्यारम्भो भवति अर्थान्मध्ुमासस्यारम्भत एव संवत्सराम्भः

 

अयनविचारः -

              वैदिकसाहित्ये अयनविषये{पि बहूक्तं दृश्यते वैदिकवाघ्मये अयनशब्दस्य प्रयोगः  प्राचीनतमे  ट्टग्वेदे{प्युलब्ध्ं भवति शतपथब्राह्मणे अयनशब्दस्य प्रयोगः उत्तरदक्षिणायनयोः कृते{भूत् - बसन्तो ग्रीष्मो वर्षाः ते देवा ट्टतवः श्रद्हेमन्तः श्शििरस्ते पितरो ....  यत्रोद्गावर्तते देवेषु तर्हि भवति.... अथ  यत्रा दक्षिणा वर्तते पितृषु तर्हि भवति  19

              अनेन प्रकारेण बसन्तग्रीष्मवर्षा इमाः तिस्रः ट्टतवः देवसंज्ञकाः, शरद्हेमन्तशिशिरश्च  पितृसंज्ञकाः सूर्यस्योत्तराभिमुखं गमनमुत्तरायणं दक्षिणाभिमुख× गमनं  दक्षिणायनं भवति इत्थं  बसन्तग्रीष्मवर्षासु देवभागे शरद्हेमन्तशिशिरेषु पितृभागे सूर्यस्यावस्थितिवशात् शंकरबालकृष्णदीक्षितमहोदयैः 20 शतपथब्राह्मणस्योपर्युक्तवाक्ये  उदगावर्तते’ ‘दक्षिणावर्ततेइत्यनेन विषुववृत्तादुदग्दिशि दक्षिणदिशि   गच्छतीत्यर्थं समामनीतम् तैत्तिरीयसंहितायामुक्तं यत् सूर्यः षड्मासपर्यन्तं दक्षिणतः गच्छति षड्मासपर्यन्तं उतरतः गच्छति उक्त× तत्रा-

              तस्मादादित्यः षण्मासो दक्षिणेनैति षडुत्तरेण 21

              अत्रास्पष्टरूपेण सूर्यस्य गतेः स्थितेश्च वर्णनं प्राप्यते यदि सौम्यगोल एवोत्तरायणं याम्यगोलश्च दक्षिणायनमिति व्याख्या स्वीक्रियते तदा वेदपुराणयोरेकवाक्यता  सि(यति ज्योतिषशास्त्रादृष्ट्या तु गोलायनयोर्भेदो मन्यते 22

ट्टतुविचारः -

वैदिकसाहित्यस्य परिशीलनेनर्तुसंख्या षडेवास्तीति निश्चेतुं शक्यते तैत्तिरीयसंहितायामुक्तं -मध्ुश्च माध्वश्च वासन्तिकावृतू शुक्रश्च शुचिश्च गै्रष्मावृतू नभश्च नभस्यश्च वार्षिकावृतू इषश्चोर्जश्च शारदावृतू सहश्च सहस्यश्च हैमन्तिकावृतू तपश्च तपस्यश्च शैशिरावृतू शतपथब्राह्मणे{पि - बसन्तो ग्रीष्मो वर्षाः ते देवा ट्टतवः श्रद्हेमन्तः श्शििरस्ते पितरो ....23           

             

ट्टतुमध्किृत्य वैदिकसाहित्ये यत्रा-कुत्राचित् हेमन्तशिशिरयोः समासेन ×चैवर्तवः प्रोक्ताः यथा-

                        द्वादशमासाः ×चर्तवो हेमन्तशिशिरयोः समासेन 24

              ट्टग्वेदे प्रायः ट्टतुत्रायस्योल्लेख एव प्राप्यते बसन्तो{स्यासीदाज्यं ग्रीष्म इध्म शरद्हविः बसन्तस्य मुख्यत्वे{पि पृथग्विधनं तैत्तिरीयब्रह्मणे लभ्यते - मुखं वा एतदर्तुनां तद्बसन्तः तत्रौव संवत्सरो पक्षित्वेनोवर्णितः यस्य बसन्तो हि शिरः , ग्रीष्मो दक्षिणपक्षः , शरद उत्तरपक्षः , वर्षा पुच्छः , हेमन्तो मध्यमिति ट्टतुस्थितेः सूर्यावलम्बत्वेन सौरमासतिथीनामनिश्चयेन कस्यर्तो कदारम्भो भवतीति दुष्करमेव वक्तुं शक्यते 25

 

मासविचारः -

              वर्षस्य द्वादशविभागात्मकस्य मासशब्दस्य प्रयोगः तैत्तिरीयसंहितायामनेेकशः प्रयुक्तो  दृश्यते वेदे कुत्राचित् द्वादश त्रायोदश वा मासाः कुत्राचिच्च चतुर्दशमासाः संवत्सरे इत्यप्युल्लेखो  समुपलभ्यते   सौरमासानां द्वादशसंख्याया असम्भवत्त्वादेते चान्द्रा एव मासा: सम्भवितुमर्हन्ति

               द्वादश रात्राीर्दीक्षितः स्यात् द्वादश मासाः संवत्सरः .....

                 त्रायोदश  रात्राीर्दीक्षितः स्यात् त्रायोदश मासाः संवत्सरः ..।।26

  तैत्तिरीयसंहितायामेतेषां मासानां नामान्यपि निर्दिष्टानि सन्ति -

     मध्ुश्च माध्वश्च  शुक्रश्च शुचिश्च नभश्च नभस्यश्च  इषश्चोर्जश्च  सहश्च      सहस्यश्च  तपश्च तपस्यश्चापयाम गृहीतोसि संसर्पोहस्पत्याय त्वा ।।27

              संसर्पशब्देन मलमासः , अंहस्पतिशब्देन क्षयमासो गृह्यते आचार्यलोकमणिदहालमहाभागेन ज्योतिषशास्त्रास्येतिहासे प्राग्वैदिककाले मासगणनाविषये कथितम्- मासस्तु तदा चान्द्र एव आसीत्        तद्गणना    चन्द्रमसः पूर्णत्वाधरेण  , तस्य द्वि: पूर्णत्वाभ्यातरवर्ती काल एव मास:   28

 

पक्षविचारः -

              वेेदेषु पूर्वापरपक्षर्योविचारे कर्त्तव्ये तस्य पूर्णिमान्तामान्तभेदेन  द्वैविध्यदर्शनात् पक्षे{पि तद्द्वैविध्यं स्वतः सि(यति अर्थात् मासस्यामान्तत्व स्वीेकृते प्रथमं शुक्लपक्षः पश्चाच्च कृष्णपक्षः एवं तस्य पूर्णिमान्तत्वे सति प्रथमं कृष्णपक्षः पश्चाच्च शुक्लपक्षः स्वीक्रियते तथ चोक्तं -

              पूर्वपक्षं देवा{न्वसृज्यन्त अपरपक्षमन्वसुराः ततो देवा अभवन् परासुराः 29

                        अर्थात् पूर्वपक्षे देवानां परपक्षे चासुराणामुत्पत्तित्वात् देवानां जयः असुराणा× पराजयो{भूत् अत्रा विचारेण स्पष्टमाभासते यद् देवानां पूर्वपक्षः शुक्लपक्षो विद्यते {सुराणां परपक्षश्च कृष्णपक्षः तथा वेदे -

 

        पूर्वपक्षाश्चितयः अपरपक्षाः पुरीषम् ।।30

              अनेन प्रकारेण वेदे पूर्वपक्षः शुभः अपरपक्षश्चाशुभ इति प्रतिपादितम्

तिथिविचारः -

              दिनांकज्ञापनार्थं वैदिककाले पक्षर्योिदनरात्राीणां  पृथक्पृथघ्नामान्यासन् तैत्तिरीयब्राह्मणस्य निम्नलिखितवाक्येषु शुक्लकृष्णपक्ष्योः दिनरात्रयोः भिन्न-भिन्ननामानि पठितानि सन्ति -

              संज्ञानं विज्ञानं प्रज्ञानं जानदभिजानत् संकल्पमानं प्रकल्पमानमुपकल्पमानमुपकल्पमानमुपक्लृप्तं श्रेयोवसीय आयत् सम्भूतं भूतम् 31

इमानि शुक्लपक्षस्य  ×चदशदिनानां नामध्ेयानि सन्ति अध्स्ताच्छुक्लपक्षस्य  रात्राीणां नामध्ेयानि कथ्यन्ते -

     दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना अप्यायमानाप्यायमाना प्याया सूनृतेरा।              आपूर्यमाणा पूर्यमाणा पूरयन्ति पूर्णा पौर्णमासी 32

              अध्स्तानुवाके कृष्णपक्षस्य दिनानां नामानि सन्ति   

     प्रस्तुतं विष्टुतं संस्तुतं कल्याणं विश्वरूपं शुक्रममृतं तेजस्वि तेजः समृ(      अरूणं भानुमान् मरीचिमदभितपत् तपस्वत् 33

                        एतदनन्तरं कृष्णस्य रात्राीणां नामानि निम्नलिखितक्रमेण विद्यन्ते  

                        सुता सुन्वती प्रसुता सूयमाना{भिषूयमाणा पीति प्रपा सम्पा तृप्तिस्तर्पयन्ती कान्ता काम्या कामजाता{{युष्मती कामदुध 34 एवं प्रकारेण वेदे तिथिविचारः  सम्यकतया वर्णनमवाप्यते

 

कालस्य सूक्ष्मविभागः -

              कल्प-युग-संवत्सर-वर्षायनर्तुमासपक्षतिथ्यतिरिक्तं कालस्य सूक्ष्मावयवानां कल्पना वेदे दृश्यते शतपथब्राह्मणस्य एकस्मिन् अनुवाके  कालस्य सूक्ष्मातिसूक्ष्मविभागपरम्पराया उल्लेखो दृश्यते  

 

 

    अथात्रा विषयस्य सुलभतया ज्ञानायोपर्युक्तवाक्यानुसारमेका सारणी36 प्रस्तूयते-

         1 दिनम्       -      30 मुहूर्ताः

              1 मुहूर्तः     -      15 क्षिप्राणि

              1 क्षिप्रम्  -          15 एतर्हीणि

              1 एतर्हि     -      15 इदानीनि

              1 इदानि    -      15 प्राणाः

              1 प्राणः     -      15 अनाः

              1 अनः     -    15 निमेषाः

              1 निमेषः    -      15 लोमगर्ताः

              1 लोमगर्तः   -   15 स्वेदायनानि

              1 स्वेदायनम्   -     15 स्तोकाः

 

एवं प्रकारेण वैदिकं कालविभाजनमतीव  सूक्ष्मं चमत्कारिक× सिध्यति   प्रस्तुतस्य प्रपत्रास्य प्रयोजनमस्ति यत् प्रबु(प्रकर्षविचारशक्तियुक्ताः ट्टषयः मनीषयश्च कालस्य गणनां सूक्ष्मातिसूक्ष्मरूपेण कृतवन्तः

 

 

                      प्रास्ताविकस्य सन्दर्भानुक्रमः

 

  1-याजुषज्योतिष , श्लो.- 3

 2-ट्टक्संहिता , 1.164.2

 3-तैत्तिरीयसंहिता , 7.5.1

 4-तैत्तिरीयारण्यक- 2.10

 5-सूर्यसि(ान्त- मध्यमाध्किारः , श्लो.-20

 6-ट्टक्संहिता- 1.103.4

 7-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी, पृ.-53

 8-ट्टक्संहिता - 1.158.6

 9-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी पृ.-53

 10-ट्टग्वेद- 5.73.3

 11-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी, पृ.-54

 12-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी, पृ.-54

 13-ट्टक्संहिता- 19.17.1

 14-भगणसमीक्षा , दामोदरझा,पृ- 5

 15-वै. इन्डेक्स भा.-2, पृ.- 214

 16-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी, पृ.-52

 17-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी, पृ.-52

 18-.ब्रा.- 6.7.1.18

 19-.ब्रा.- 2.1.3.1,3

 20-भारतीय ज्योतिष , शिवनाथझारण्डी, पृ.- 47

 21-तै. संहिता -6.5.3

 22-भगणसमीक्षा , दामोदरझा, पृ.- 12

 23-.ब्रा.- 2.1.3.1

 24-. ब्रा. - 1.1

 25-भारतीय ज्योतिष , नेमिचन्द्रशास्त्राी, पृ.-50

 26-तै. संहिता- 5.6.7.1

 27-तै. संहिता- 1.4.14.1

 28- ज्योतिषशास्त्रास्येतिहासः , आचार्य लोकमणिदहालः, पृ.-237

 29-तै. ब्रा.- 2.2.3.1

 30-तै. ब्रा.- 3.10.4.1

 31-तै. ब्रा.- 3.10.1.1

 32-तै. ब्रा.- 3.10.1.1

 33-तै. ब्रा.- 3.10.1.2

 34-तै. ब्रा.- 3.10.1.2.3

 35-. ब्रा.- 12.3.2.5

 36-भगणसमीक्षा , दामोदरझा, पृ.- 17

 

 

क्पदमेी

च्ीण् क्ण् ेबीवसंत ;रलवजपेीद्ध

थ्ंसपज श्रलवजपेींबींतलं ;हवसक उमकंसपेजद्ध

 न् ब् छम्ज् - ैस्म्ज्

 

।ककतमेे

 भ्वेजंसए त्ववउ दव् 22 ेीण् स्ण्ठण्ैण्त्ण् ैंदेातपज अपकलंचममजी दमू कमसीप् 16

 

न्याय दर्शन में प्रमाण

                                                         डा देवानन्द शुक्ल

                                                     वरिष्ठ.भाषा.वैज्ञानिक

 

  प्रमेय की सिद्धि प्रमाणों के द्वारा की जाती है . ष्प्रमेयसिद्धिः प्रमाणाद्धिष्। न्याय दर्शन में चार प्रमाण स्वीकृत हैं . प्रत्यक्षए अनुमानए उपमान और शब्द। प्रमाण के कारण को प्रमाण कहते हैं रू      वाक्यार्थ ज्ञाने पद पदार्थज्ञानं कारणं भवति।   इस न्याय के कारण प्रथमतः प्रमा कारण घटक प्रमा का अर्थ ज्ञान अपेक्षित है। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा . अयं घट इति ज्ञानम्। सैव प्रमेत्युच्यते। अर्थात् तद्वत् तत्प्रकारक जो यथार्थ अनुभव हैए वही प्रमा है। जैसे घट यह ज्ञान प्रमा हैए क्योंकि घटत्वद्विशेष्यक घटत्वप्रकारक ज्ञान यथार्थ अनुभव हैए अतः प्रमा है।      भ्रमभिन्नं तु ज्ञाममत्रोच्यते प्रमा।  प्रमा के भेदरू   प्रमा भी चार प्रकार की हुई . प्रत्यक्षए अनुमितिए उपमिति और शाब्द। इनके कारण को प्रमाण कहेंगेए जो प्रत्यक्षए अनुमानए उपमान एवं शब्द रूप हुए। प्रत्यक्ष शब्द प्रमा एवं प्रमाण दोनो के लिए प्रयुक्त हुआ है।       इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्।      इन्द्रियार्थ सन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्।    पञ्च ज्ञानेन्द्रियों के साथ.साथ मन को भी षष्ठ अन्तर इन्द्रिय माना जाता हैए जो ज्ञान इन्द्रिय जन्य हो वह प्रत्यक्ष हैए तो मन इन्द्रिय से सभी ज्ञान उत्पन्न होते हैंए इसलिए अनुमिति इत्यादि में प्रत्यक्ष के लक्षण की अति व्याप्ति होने लगेगी। अतः यह लक्षण साधु प्रतीत नहीं होता। लक्षण वही है जो अव्याप्तिए अतिव्याप्तिए असम्भव दोष से रहित हो। समाधान यह है कि मन इन्द्रिय हैए परन्तु मनए जो ज्ञान मात्र के प्रति कारण हैए वह मनस्त्वेन अर्थात् मन होने की दृष्टि से हैए कि इन्द्रियत्व रूप सेए इन्द्रियत्व रूप से मन तो केवल ज्ञान आदि के मानस प्रत्यक्ष में कारण हैए वह प्रत्यक्ष माना जाता है। इन्द्रियजन्य ज्ञान प्रत्यक्ष होता है। यह केवल जीवात्मा के प्रत्यक्ष का लक्षण है। ईश्वर का प्रत्यक्ष तो नित्य है। वह जन्य हो ही नहीं सकता। ष्इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्ष् का अर्थ हैरू. इन्द्रिय का अर्थ अर्थात् वस्तु के साथ सन्निकर्ष होने से तज्जन्य जो ज्ञान हैए वह प्रत्यक्ष ज्ञान है।

न्यायसूत्र के प्रथम लक्षण में प्रत्यक्ष के तीन विशेषण दिए गए हैंरू.

  1ण् अव्यपदेश रू  जो शब्द से कथन करने योग्य हो।   2ण् अव्याभिचारिन्  रू  जो भ्रान्ति रहित हो।      3ण्  व्यवसायात्मक   रू  निश्चयात्मक।

  प्रथम का तात्पर्य है कि रूपादि के ज्ञान में शब्द का प्रयोग होए यह शब्द हैए यह रस हैए ऐसा शब्द प्रयुक्त होए दूसरा भ्रमरहित होए जिसका उत्तर काल में बाध हो। इसलिए मृगतृष्णा में जल का ज्ञान प्रत्यक्ष नहीं कहा जाएगा। तीसरे विशेषण से संशय की व्यावृत्ति हुई। अर्थात् स्थाणु या पुरुष इस प्रकार का संशयात्मक ज्ञान प्रत्यक्ष नहीं माना जाएगा। उपर्युक्त प्रत्यक्ष लक्षण ईश्वर के प्रत्यक्ष में अव्याप्त है अतः नव्यन्याय के प्रवर्तक गंगेशोपाध्याय ने ष्तत्त्वचिन्तामणिष् में प्रत्यक्ष का एक नया लक्षण दिया हैरू.    ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्।    अर्थात् प्रत्यक्ष वह ज्ञान हैए जिसमें अन्य ज्ञान करण होंए क्यों कि प्रत्यक्ष से अतिरिक्त सभी ज्ञानों में ष्अनुमितिए उपमितिए शाब्दष् कोई ज्ञान अवश्य हो।

 

प्रत्यक्ष के भेदरू   सविकल्पक एवं निर्विकल्पक भेद से प्रत्यक्ष ज्ञान दो प्रकार का हैए सविकल्पक ज्ञान उसे कहते हैंए जिसमें विशेष्यए विशेषणादि की प्रतीति हो। निर्विकल्पक ज्ञान उसे कहते हैंए जो विशेष्य.विशेषण भाव रहित हो। जैसे घट घटत्व समवाय की प्रतीति विशेष्य.विशेषण रहित होती हैए तब वह निर्विकल्पक ज्ञान है और जब घटत्वविशिष्ट घट की इस रूप में प्रतीति होगी तब वह ज्ञान सविकल्पक होता है। इन्द्रियार्थसन्निकर्ष भी छः प्रकार का हैरू. संयोगए संयुक्तसमवायए संयुक्तसमवेतसमवायए समवायए समवेतसमवायए विशेष्य.विशेषणभाव।   घट के प्रत्यक्ष में संयोग सम्बन्धए घटरूप के प्रत्यक्ष में संयुक्तसमवायए शब्द के प्रत्यक्ष में समवाय एवं अभाव के प्रत्यक्ष में विशेष्य.विशेषणभाव सम्बन्ध कारण है। संक्षेपतः प्रत्यक्ष प्रमाण की चर्चा समाप्त हुई।

अनुमानरू. अनुमिति ज्ञान का करण अनुमान हैरू. परामर्शजन्यं ज्ञानमनुमितिः।  न्यायसिद्धान्तमुक्तावली में निम्नलिखितरूप से अनुमान का लक्षण प्रतिपादित हैः.      व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्।     अनुमायां ज्ञायमानं लिंगं तु करणं नहि।।     अनागतादिलिंगेन स्यादनुमितिस्तदा।।   अनुमिति का करण व्याप्ति.ज्ञान है। करण का तात्पर्य हैरू.      असाधारणं कारण करणम्।    व्याप्ति.ज्ञान एवं परामर्श दोनों अनुमिति के कारण हैए परन्तु एक करणत्वेन कारण है एवं एक व्यापारत्वेन कारण है। व्यापार का पारिभाषिक अर्थ हैरू. ष्तज्जन्यत्वे सति तज्जन्यजनकःष्। परामर्श व्याप्तिज्ञान से जन्य होता हुआ व्याप्तिज्ञानजन्य जो अनुमिति का जनक है। परामर्श का स्वरूप हैरू. ष्व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शःष्। यथारू. वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानं परामर्शः। 

  व्याप्तिविशिष्ट हेतु के पक्ष में रहने के ज्ञान को परामर्श कहते हैं। व्याप्ति का अर्थ हैरू. साहचर्यनियमो व्याप्तिः। व्याप्ति भी दो प्रकार से प्रतिपादित की गई हैरू. पूर्वपक्षव्याप्ति एवं उत्तरपक्षव्याप्ति। ष्साध्याभाववति अवृत्तित्वम्ष् यह पूर्वपक्षव्याप्ति हैए यह पूर्वपक्षव्याप्ति इसलिए है कि केवलान्वयि स्थल में ष्इदं वाच्यं ज्ञेयत्वात्ष् में संघटित हो नहीं पाता हैए क्योंकि साध्य यहां वाच्यत्व है। साध्याभाव से वाच्यत्वाभाव ही अप्रसिद्ध हैए अतः इस व्याप्ति के इस लक्षण को पूर्वपक्षव्याप्ति के रूप में प्रतिपादित किया गया है। उत्तरपक्षव्याप्ति का स्वरूप ष्प्रतियोग्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नसाध्यसमानाधिरण्यं व्याप्तिःष्।

उपमानरू. उपमिति का करण उपमान हैरू.    उपमिति करणमुपमानम्।  संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः तत्करणं सादृश्यज्ञानम्।   संज्ञा और संज्ञि के सम्बन्ध ज्ञान को उपमिति कहते हैं। इसका करण सादृश्य ज्ञान है। गवय शब्द के अर्थ को जानने वाला ष्गौ के समान गवय होता हैष् इस बात को सुनकर जंगल में गया व्यक्ति वहां उक्त अर्थ को स्मरण करता हुआ गाय के समान एक पशु को देखाए उसके बाद ष्यही गवय शब्द वाच्य हैष् ऐसी उपमिति हुई। सादृश्य ज्ञान ही उपमान है एवं तज्जन्य जो ज्ञान हैए वह उपमिति है।

शब्दरू.    शाब्द ज्ञान में शब्द करणए अर्थात् साधन है। शब्द का स्वरूप न्यायदर्शन में दो प्रकार से बताया गया हैरू. ध्वन्यात्मक एवं वर्णात्मक। शब्द प्रमाण का लक्षण किया गया हैरू. आप्तोपदेशः शब्दः। आप्त के विषय में कहा गया हैरू. रागादिवशादपि नान्यथावादी। इस प्रकार से रागादि होने पर भी जो अन्यथा वादी हो वह आप्त है उसके वचन शब्दप्रमाण के अन्तर्गत आते हैं। शब्द के स्वरूप में व्याकरण दर्शन में विस्तृत चर्चा की गयी है।

 इसलिए अनुमिति इत्यादि में प्रत्यक्ष के लक्षण की अति व्याप्ति होने लगेगी। अतः यह लक्षण साधु प्रतीत नहीं होता। लक्षण वही है जो अव्याप्तिए अतिव्याप्तिए असम्भव दोष से रहित हो। समाधान यह है कि मन इन्द्रिय हैए परन्तु मनए जो ज्ञान मात्र के प्रति कारण हैए वह मनस्त्वेन अर्थात् मन होने की दृष्टि से हैए कि इन्द्रियत्व रूप सेए इन्द्रियत्व रूप से मन तो केवल ज्ञान आदि के मानस प्रत्यक्ष में कारण हैए वह प्रत्यक्ष माना जाता है। इन्द्रियजन्य ज्ञान प्रत्यक्ष होता है। यह केवल जीवात्मा के प्रत्यक्ष का लक्षण है। ईश्वर का प्रत्यक्ष तो नित्य है। वह जन्य हो ही नहीं सकता। ष्इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्ष् का अर्थ हैरू. इन्द्रिय का अर्थ अर्थात् वस्तु के साथ सन्निकर्ष होने से तज्जन्य जो ज्ञान हैए वह प्रत्यक्ष ज्ञान है।

न्यायसूत्र के प्रथम लक्षण में प्रत्यक्ष के तीन विशेषण दिए गए हैंरू.

     1ण्  अव्यपदेश रू  जो शब्द से कथन करने योग्य हो।   2ण्  अव्याभिचारिन्  रू  जो भ्रान्ति रहित हो।      3ण्  व्यवसायात्मक   रू  निश्चयात्मक।

     प्रथम का तात्पर्य है कि रूपादि के ज्ञान में शब्द का प्रयोग होए यह शब्द हैए यह रस हैए ऐसा शब्द प्रयुक्त होए दूसरा भ्रमरहित होए जिसका उत्तर काल में बाध हो। इसलिए मृगतृष्णा में जल का ज्ञान प्रत्यक्ष नहीं कहा जाएगा। तीसरे विशेषण से संशय की व्यावृत्ति हुई। अर्थात् स्थाणु या पुरुष इस प्रकार का संशयात्मक ज्ञान प्रत्यक्ष नहीं माना जाएगा। उपर्युक्त प्रत्यक्ष लक्षण ईश्वर के प्रत्यक्ष में अव्याप्त है अतः नव्यन्याय के प्रवर्तक गंगेशोपाध्याय ने ष्तत्त्वचिन्तामणिष् में प्रत्यक्ष का एक नया लक्षण दिया हैरू.    ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्।    अर्थात् प्रत्यक्ष वह ज्ञान हैए जिसमें अन्य ज्ञान करण होंए क्यों कि प्रत्यक्ष से अतिरिक्त सभी ज्ञानों में ष्अनुमितिए उपमितिए शाब्दष् कोई ज्ञान अवश्य हो।

 

प्रत्यक्ष के भेदरू   सविकल्पक एवं निर्विकल्पक भेद से प्रत्यक्ष ज्ञान दो प्रकार का हैए सविकल्पक ज्ञान उसे कहते हैंए जिसमें विशेष्यए विशेषणादि की प्रतीति हो। निर्विकल्पक ज्ञान उसे कहते हैंए जो विशेष्य.विशेषण भाव रहित हो। जैसे घट घटत्व समवाय की प्रतीति विशेष्य.विशेषण रहित होती हैए तब वह निर्विकल्पक ज्ञान है और जब घटत्वविशिष्ट घट की इस रूप में प्रतीति होगी तब वह ज्ञान सविकल्पक होता है। इन्द्रियार्थसन्निकर्ष भी छः प्रकार का हैरू. संयोगए संयुक्तसमवायए संयुक्तसमवेतसमवायए समवायए समवेतसमवायए विशेष्य.विशेषणभाव।   घट के प्रत्यक्ष में संयोग सम्बन्धए घटरूप के प्रत्यक्ष में संयुक्तसमवायए शब्द के प्रत्यक्ष में समवाय एवं अभाव के प्रत्यक्ष में विशेष्य.विशेषणभाव सम्बन्ध कारण है। संक्षेपतः प्रत्यक्ष प्रमाण की चर्चा समाप्त हुई।

अनुमानरू. अनुमिति ज्ञान का करण अनुमान हैरू. परामर्शजन्यं ज्ञानमनुमितिः।  न्यायसिद्धान्तमुक्तावली में निम्नलिखितरूप से अनुमान का लक्षण प्रतिपादित हैः.      व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्।     अनुमायां ज्ञायमानं लिंगं तु करणं नहि।।     अनागतादिलिंगेन स्यादनुमितिस्तदा।।   अनुमिति का करण व्याप्ति.ज्ञान है। करण का तात्पर्य हैरू.      असाधारणं कारण करणम्।    व्याप्ति.ज्ञान एवं परामर्श दोनों अनुमिति के कारण हैए परन्तु एक करणत्वेन कारण है एवं एक व्यापारत्वेन कारण है। व्यापार का पारिभाषिक अर्थ हैरू. ष्तज्जन्यत्वे सति तज्जन्यजनकःष्। परामर्श व्याप्तिज्ञान से जन्य होता हुआ व्याप्तिज्ञानजन्य जो अनुमिति का जनक है। परामर्श का स्वरूप हैरू. ष्व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शःष्। यथारू. वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानं परामर्शः। 

     व्याप्तिविशिष्ट हेतु के पक्ष में रहने के ज्ञान को परामर्श कहते हैं। व्याप्ति का अर्थ हैरू. साहचर्यनियमो व्याप्तिः। व्याप्ति भी दो प्रकार से प्रतिपादित की गई हैरू. पूर्वपक्षव्याप्ति एवं उत्तरपक्षव्याप्ति। ष्साध्याभाववति अवृत्तित्वम्ष् यह पूर्वपक्षव्याप्ति हैए यह पूर्वपक्षव्याप्ति इसलिए है कि केवलान्वयि स्थल में ष्इदं वाच्यं ज्ञेयत्वात्ष् में संघटित हो नहीं पाता हैए क्योंकि साध्य यहां वाच्यत्व है। साध्याभाव से वाच्यत्वाभाव ही अप्रसिद्ध हैए अतः इस व्याप्ति के इस लक्षण को पूर्वपक्षव्याप्ति के रूप में प्रतिपादित किया गया है। उत्तरपक्षव्याप्ति का स्वरूप ष्प्रतियोग्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नसाध्यसमानाधिरण्यं व्याप्तिःष्।

उपमानरू. उपमिति का करण उपमान हैरू.    उपमिति करणमुपमानम्।  संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः तत्करणं सादृश्यज्ञानम्।   संज्ञा और संज्ञि के सम्बन्ध ज्ञान को उपमिति कहते हैं। इसका करण सादृश्य ज्ञान है। गवय शब्द के अर्थ को जानने वाला ष्गौ के समान गवय होता हैष् इस बात को सुनकर जंगल में गया व्यक्ति वहां उक्त अर्थ को स्मरण करता हुआ गाय के समान एक पशु को देखाए उसके बाद ष्यही गवय शब्द वाच्य हैष् ऐसी उपमिति हुई। सादृश्य ज्ञान ही उपमान है एवं तज्जन्य जो ज्ञान हैए वह उपमिति है।

शब्दरू.    शाब्द ज्ञान में शब्द करणए अर्थात् साधन है। शब्द का स्वरूप न्यायदर्शन में दो प्रकार से बताया गया हैरू. ध्वन्यात्मक एवं वर्णात्मक। शब्द प्रमाण का लक्षण किया गया हैरू. आप्तोपदेशः शब्दः। आप्त के विषय में कहा गया हैरू. रागादिवशादपि नान्यथावादी। इस प्रकार से रागादि होने पर भी जो अन्यथा वादी हो वह आप्त है उसके वचन शब्दप्रमाण के अन्तर्गत आते हैं। शब्द के स्वरूप में व्याकरण दर्शन में विस्तृत चर्चा की गयी है।


 

संस्कृतभाषायाः महत्त्वम्

रामसेवक झा

शिक्षाशास्त्राी, आचार्यद्वितीयवर्षः

श्रीलालबहादुरशास्त्राीराष्ट्रियसंस्कृतविद्यापीठम्

नई दिल्ली-16

 

यावत् भारतवर्षं स्यात्  यावत् विन्ध्यहिमाचलौ।

यावत् गघõ गोदा तावत् देवहि संस्कृतम्।।

संस्कृतं हि दैविवाग् अन्वाख्याता महर्षिभिः।

आदौ वेदमयि दिव्या  यतः सर्वाः प्रवृत्ययः।।

     संस्कृतभाषायाः महत्त्वं सुदीर्घमस्ति। संस्कृतभाषायाः महत्त्वं ज्ञातुं एकं जन्मपर्याप्तं भवितुं नार्हति, अत्रा प्रमाणमस्ति यत् एकस्मिन् जन्मनि एकमेवशास्त्राम्इति उदाहरणतया व्याकरणं इति शास्त्रां स्वीक्रियते चेत् साक्षात् इन्द्र एव बृहस्पतेस्सकाशे दिव्यवर्ष सहस्रपर्यन्तं व्याकरणमध्ीतवान्। एतादृशानि शास्त्राणि अनेकानि सन्ति संस्कृतवाघ्मये। सर्वमेतत् संस्कृतभाषायाः महत्त्वमावेदयति। अस्याः महत्त्वमुद्दिश्य कि×िचत् अध्ः उल्लेखितुं क्रियते

संस्कृतभाषायाः निर्वचनम्

     समुपसर्गपूर्वक कृ×ा्धतोः क्त प्रत्यये सति सुडागमे संस्कृतम् इति शब्दः निष्पÂ भवति, ‘सम्यक् कृतं संस्कृतंअर्थात् प्रकृतिप्रत्यय पुरस्सरं कृतमिति हेतोः अस्याः भाषायाः कृते नामैतत्सार्थक्यमभवत्। संस्कृतानां भाषा संस्कृता सा भाषेति द्विध भवतः विग्रहवाक्ये। संस्कृतशब्दस्य षष्ठीतत्पुरुषः पक्षान्तरे कर्मधरयसमासो वा भवति। इयं कृत संस्कारभाषा। भाषायामस्यां कश्चन संस्कारो{स्ति। संस्कृता परिष्कृता दोषरहिता भाषा एव संस्कृत भाषा कथ्यते। अत्रा विद्यमानस्य संस्कार इति पदस्य गुणनिधनम् अथवा दोषापयनयम् इत्यर्थः।

     भाष्यतेव्यवहारादिषु प्रयुज्यत इति भाषा। भाष व्यक्तायां वाचि इत्यस्मा(ातोः निष्पÂ{यं शब्दः।

     भाषा नाम अभिप्रायप्रकटसाध्नम्’ ;टमीपबसम िजीवनहीजद्ध इत्युदीर्यते। वस्तुतः लोके द्वयोर्मनुष्ययोर्मध्ये परस्परावगाहनाय, भावग्रहणाय, भावविनिमयाय भाषां विना नान्यत् साध्नमस्ति। दैनन्दिनजीवने अस्माकमाजीविकायास्सम्पादनाय सांध्कि जीवनं सम्यक्तया निर्वहणाय काव्यामृतरसास्वादनाय सज्जन समागमाय भाषैव साध्नमस्ति।

     सन्ति लोके बहव्यः भाषा, ताः बहोः कालादारभ्य व्यवहारे सन्ति। परमेतेषां सर्वासां भाषाणामपेक्ष्या संस्कृतभाषा प्रत्ना दिव्या भव्या नित्यनूतना चास्ति। अस्मिन् संसारे असंख्या भाषाः सन्ति। तासु भाषासु संस्कृत भाषा सर्वोत्तमा विद्यते। अर्वाचीनाः याः भाषास्सन्ति ता कदा समुत्पÂ इति विषये एव इदमित्थमितिवक्तुं पारयामः परं संस्कृतं कदा उत्पÂम् इति विषये कथं वा वक्तुं शक्यते।? संसारे{स्मिन् ग्रीक् लाटिन् भाषे अति प्राचीने स्तः। तयोरपेक्षयैषा{तिप्राचीना। संस्कृतसाहित्ये आदिमः ग्रनथः )ग्वेदः। )ग्वेदकालः ज्ञातश्चेत् संस्कृतविर्भावस्य कालं ज्ञातुं शक्यते। परं )ग्वेदय कालनिर्णये मतभेद अस्ति।

लोकमान्यबालगघõाध्रतिलकमहोदयस्यानुसारम् )ग्वेदस्य कालः क्रीस्तो 6000 काल अस्ति। मैक्समूलर महोदयस्यानुसारम् )ग्वेदस्य रचनाकालः क्रीस्तो पूर्वं 1200 अस्ति। डा. सम्पूर्णानन्दमहोदयानुसारं )ग्वेदस्य रचनाकालः क्रीस्तो पूर्वं 5000 काल इति ज्ञायते। भारतीयाः वेदज्ञाः सम्प्रदायिकाः वदन्ति यत् )ग्वेदस्य रचनाकालः कतिपयः वर्षेभ्यः प्रागासीत् इति।

संस्कृतभाषायाः प्राचीनम् नाम

     संस्कृतभाषायाम् )ग्यजुस्सामार्थवणा इति चत्वारो वेदाः शिक्षा, व्याकरणं, निरुक्तं, ज्यौतिषं, छन्दः, कल्पश्चेति षडघõानि, न्यायमीमांसादीनि शास्त्राणि, ब्राह्मणानि, उपनिषदः, रामायणम्, स्मृतयः, महाभारतम्, रघुवंशादीनि काव्यानि, भामहरसगघõाध्र इत्यादयोलघड्ढारग्रन्थाः चरकम् शुश्रुतम् इत्यादय आयुर्वेद ग्रन्थाश्च सन्ति। परं संस्कृतभाषायाः नाम संस्कृतम्इत्येव प्रमाणं कुत्राप्यस्ति वा इति चेत् प्रमाणं प्रदर्शयामः-

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृतम्’ ;वाल्मीकि रामायणम्, सुन्दरकाण्ड, 5/14द्ध

वाण्येका समलघड्ढरोति पुरुषं या संस्कृता धर्यते’ ;भर्तृहरि नीतिशतकम्द्ध

संस्कृतं नाम दैवीवाक्’ ;पत×जलिद्ध

भाषासु मध्ुरारम्या दिव्या गीर्वाणभारती’ ;सुभाषित रत्नभण्डागारःद्ध

संस्कृतं नाम दैवीवागन्व्याख्याता महर्षिभिः’ ;दण्डिनः काव्यादर्श 1/33द्ध

     पूर्वोक्तैः प्रमाणैः ज्ञायते यत् रामायणकालादारभ्य अस्याः भाषायाः संस्कृतमिति नामासीदिति। नास्त्यत्रा काचन विप्रतिपत्तिः।

संस्कृतभाषायाः ऐतिहासिकपृष्ठभूमिः

     मानवसभ्यतायाः संस्कृतेश्च विकासे भाषायाः स्थानं महत्त्वपूर्णं वर्तते। अतएव भाषायाः इतिहासः मानवसभ्यताया इतिहास इति कथनं युक्तियुक्तं प्रतिभाति।

     भाषायाः विभिÂानि रूपाणि भवन्ति। यथा मातृभाषा, प्रादेशिकभाषा, राष्ट्रियभाषा, सांस्कृतिकभाषा, अन्तराष्ट्रीयभाषा इत्यादीनि। तत्रा मातृभाषा सर्वाध्किप्रभावशालिनी, प्रबलतमा यस्याः प्रभावः व्यक्तेः मूलप्रकृतौ पालनपोषणयोश्च प्रगाढो भवति। मातृभाषायाः परं प्रादेशिकभाषयाः स्थानं भवति। ततश्च राष्ट्रियभाषायाः। देशस्य सामाजिक, वाणिज्य, प्राशासनिक राजनैतिककार्याणां, ×चारव्यवस्थाया× सम्पादनाय, देशीयतायाः एकतायाः अखण्डतायाश्च संरक्षणाय राष्ट्रियभाषा सम्पूर्णे देशे महत्त्वमर्हति। राष्ट्रियभाषायाः भिÂ सर्वस्यापि देशस्य काचिदन्या भाषा भवति, यस्यां प्राचीनसंस्कृतेः भण्डारः सुरक्षितो भवति।

     लोके प्राचीनतमा भाषा भवति संस्कृतम्। भारतीयानां विश्वासानुसारं सृष्टिकर्तुः ब्रह्मणः मुखात् वेदमयी संस्कृतवाणी निस्ससार।

अनादिनिध्ना नित्याः वागुत्सृष्टा स्वम्भुवा।

आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः।।

     )वेदः केवलं संस्कृते अपितु विश्वे प्राचीनतमा रचना भवति। संस्कृतसाहित्येतिहासे वैदिकसंस्कृतसाहित्यं लौकिकसंस्कृतसाहित्यम् इति भागद्वयमुपलभ्यते। चतुर्षु वेदेषु या भाषास्ति सा वैदिकभाषा। लौकिकसंस्कृतं प्रायः पाणिनीयव्याकरणनियमानुसारं भवति। लौकिकसंस्कृते काव्यानि, पुराणानि, र्ध्मशास्त्रा इत्यादीनि बहुविधनि उपलभ्यन्ते।

     प्राचीनकाले संस्कृतं केवलं साहित्यिकभाषा अपितु साधरणजनानां व्यावहारिकी भाषाप्यासीत्। अनन्तरकाले उत्पÂाः स्थानीयभाषाः संस्कृतभाषया साहित्येन अत्यन्तं प्रभाविताः अभवन्। र्ध्मस्य संरक्षणेन, प्रोत्साहनेन संस्कृतं देवभाषापदमलभत्।

 

भारोपीयभाषापरिवारे संस्कृतम्

     भाषापरिवारेषु विश्वस्य भारोपरीयभाषापरिवारः विशेषमहत्त्वमर्हति। अयं भाषापरिवारः अतीव प्राचीनः। संस्कृतम् अस्य भाषापरिवारस्य प्रधना भाषा भवति। संस्कृतशब्दाः ग्रीक्, अवेस्ता, पफारसी इत्यादि भाषासु समानार्थकाः शब्दाश्च रूपसादृश्यं भजन्ते। तद्यथा

     संस्कृतम्  ग्रीक् अवेस्ता     पफारसी  आंग्लभाषा

1. पितृ पेटर ;च्मजमतद्ध  पितर पिदर पफादर

2. मातृ मेटर ;डमजमतद्ध  मातर मादर मदर

3. भ्रातृ प्रफाटर ;थ्तंजमतद्ध     -  बिरादर   ब्रदर

 

     एतासां भाषाणामनेके शब्दाः सरुपा भवन्ति, येषां परिशीलनेन निश्चयेन वक्तुं शक्यते यदेतासां भाषाणां स्रोतस्समानमिति।

संस्कृतभाषायाः इतिहासः ;कालःद्ध

     संस्कृतभाषाया इतिहासः अतीव दीर्घः। एषा विश्वस्य आदिभाषा। अस्याः इतिहासः त्रिषु कालेषु विभज्यते।

प्राचीनकालः

     कालो{यं क्रिस्तोः पूर्वं सप्तमशताब्दपर्यन्तं इति मन्यते। अयमेव वैदिककालः। अतिदीर्घकालो{यम्। अस्मिन् काले आर्याः उत्तरभारते अवसन्। अस्मिन् समये संस्कृतं जनभाषा आसीत्। अस्मिन् काले एव )ग्वेदः, सामवेदः, यजुर्वेदः, अथर्ववेदश्च आविरभूवन्। ततः परं दर्शनं, ज्योतिषं, रेखागणितं, व्याकरणं, छन्दः, अलघड्ढारः इत्यादिविषयेषु ग्रन्थाः रचिताः। अस्मिन् समये यास्केन निरुक्तं रचितम्। अस्मिÂेव काले पाणिनि कात्यायनः पत×जलिमहर्षिभिः संस्कृतभाषायाः अत्युत्तमं व्याकरणं प्राणिन्ये।

मध्यकालः

     क्रिस्तोः पूर्वं सप्तमशतकमारभ्य क्रिस्तोः परं दशमशतकपर्यन्तो अयं कालः संस्कृतभाषायाः


 

वटपत्रपुटे शिशुः

Dr. Bhavnath Jha

निशीथसमये क्वचिज्ज्वलति को{पिदीपो मुदा

प्रभ×जनसकम्पितो{प्यविरलं  तमः  स्पफारयन्।

प्रदर्शयति  (तिं  तमसि भीतभीता×जनान्।

तनोतु   ततिमर्चिषां  मनसि  सैव  देवप्रभः।।1।।

 

सकण्टकितकानने सघनवृक्षकु×जायिते

शृगालहरिकम्पिते  रहसि शैलपादस्थले।

प्रसूनमिदमेकलं जगति चण्डचण्डायिते

सुवासयतु मारुतं  प्रथितरक्तदुर्गन्ध्तिम्।।2।।

 

कृशानुरिव मारुतो दहति  यत्रा लोकत्रायं

शरैरिवकरैर्नभो दलति  वा सहस्रार्चिषः।

ससैकतसमाकुले  कलितबिन्दुमात्रां जलं

ज्वलन्तमिव मे वपुः स्नपयतु प्रभूतव्यथम्।।3।।

 

विशीर्णशिखरे तरावनलशस्त्रादग्घे   समम्

विशीर्णदलवल्कले वसति   गृध््रसघ्घो{ध्ुना।

विलोलनयनः सदा शयति मुदा स्वच×चुं शनै-

रथः  कुहचिदेकलो  जयतु  तत्रा  सत्पल्लवः।।4।।

 

अवाचि सदसि स्थले हरति को{पि दुःशासनः

शठो    द्रुपदकन्यकावसनमत्रा   ×च७ुजः।

विदृघ्नृपपुरो{ध्ुना      वध्रिकौरवाकीर्णके

जयत्वथ केशवो मृगयते स्वशघ्खं हठात्।।5।।

 

महाप्रलयमारुतो  वहतु  नाम मध्ये{र्णवं

घनान्तरिततारको भवतु वीचिरुल्लोलिनी।

तथापि तटदीपको दयितया समालम्बित-

स्तृणध्वजगतः सदा ज्वलतु मार्गसंकेतकः।।6।।

 

महास्त्रापतनध्वनैर्वियति     खण्डखण्डायिते

ध्ुनाति   गिरिसंहतिर्वसुमती  चिरं  रोदिति।

विदारयति  राक्षसी  कटकटायितं  कीकसं

तथापि कुह कोकिलाकलितकाकली व्यश्नुते।।7।।

 

’’’’


 

 

ब्रम्ह सत्यं जगन्मिथ्या

  उत्तिष्ठ   जागृत   वरान्निवोधत्  

                                                                               सुमन  दीक्षित                                                                              केन्द्रीय विद्यालय

 

जन्माद्यस्य यत:   अस्य जगतस्य उत्पत्ति: स्थिति: प्रलयश्च : कारण: : ब्रम्ह कथ्यते वास्तविकरूपेण संसारस्य संचालिका शक्ति: ब्रम्हइति मन्यते।वेदव्यासेन विरचितम्  ब्रम्हसूत्रे परब्रम्हस्य साङोपाङ  निरुपणं कृतम् अस्मिन् ग्रन्थे वेदस्य  चरमसिद्धान्तस्य वर्णनमस्ति। उपनिषदेष्वपि अस्य पुष्टि: भवति।

              

              एकोदेव: सर्वभूतेषु गूढ़:,    सर्वव्यापी सर्वभूतान्तरात्मा।

              कर्माध्यक्ष: सर्वभूताधिवास:,  साक्षी चेता केवलो निर्गुणश्च॥

अत: : कर्ता भूत्वा अपि अकर्ता कथ्यते शास्त्रयोनित्वात् : जिज्ञासाया: विषय: अस्ति तथा तस्य ज्ञानं भवेत्।तत्तु समन्वयात्ब्रम्ह सर्वत्र सर्वव्यापी चास्ति अत: उपादान कारणमप्यस्ति। अत्र एकं प्रश्नम् अस्ति- यत् प्रकृति: अपि सर्वव्यापी अस्ति तत् सापि भवितुं शक्नोति, किन्तु

तस्य समाधानमपि अत्र अस्ति ईक्षतेर्नाशब्दम्  एतेन सुस्पष्ट: यत् प्रकृति: जड़स्वरुपा किन्तु ईक्षण चेतनस्य  धर्म: अत: ब्रम्ह एव सत्यम्। तैत्तरीयोपनिषदे अपि सृष्टि प्रकरणे उक्त:  - तदात्मानं स्वयं  कुरुत:तथा   यदा ह्येवैष एतस्मिन्न्दृश्येऽनात्मयेऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दन्ते।अथ सोभयं गतो भवति। अत: गतिसामान्यात्।ब्रम्ह स्वयमेवास्मिन् जड़ चेतनात्मकं संसारे आत्मानं प्रकटयति तथा   यदा जीवात्मा अविचल भावेन विश्वसति तदा सा परमपदं अपि प्राप्नोति।

एतादृशमेव श्रुतिषु अपि सर्वत्र ब्रम्ह निरुपणमस्ति। अत: ब्रम्ह सत्यं, अनन्तं, ज्ञानरुपं ,आनन्दस्वरूपं चास्ति। सत्यं ज्ञानमनन्तं ब्रम्ह

श्रीमद्भगवद्गीतायाम् अपि  अस्य पुष्टि: भवति।

जगत नश्वर: अस्ति, अस्मिन् संसारे यत् किमपि दृश्यते तत् सर्वं समयानुसारेण नश्यति। किमपि स्थायी भवति।यत: जड़ पदार्था: नाशवान् भवन्ति। श्रीमद्भगवद्गीतायां  श्रीकृष्णेन  उक्त: -

               जातस्य हि ध्रुवोर्मृत्यु:  ध्रुवं जन्ममृतस्य च॥

शरीरमपि विनश्यति। शरीरे स्थित आत्मा  परमात्माया: अंश:  अत: सा  नश्यति। ब्रम्हैव  आत्मा रूपेण अस्माकं शरीरेषु विद्यते, तेनैव संसारस्य गति: भवति। : अज:, शाश्वत:, नित्य:, अनाशिन:,पुरातन:,गतिशील: चास्ति, अत: मानव जीवनं प्राप्य नश्वर: संसारात् मुक्ति: प्राप्त्यर्थं प्रयासमवश्यमेव कर्तव्यम्।

                          

                 अनावृत्ति:  शब्दादनावृत्ति:  शब्दात्

 

ब्रम्हलोकेषु ये जना: प्राप्नुवन्ति,  तेषां  पुनरागमनं भवति। जन्ममृत्यो: बन्धनात् मुक्ति:  एव मोक्ष: कथ्यते तथा मोक्षप्राप्ति: एव मानवजीवनस्य उद्देश्यमस्ति। यत: जगत प्रतिकूलताया: कारक:, यत्र तत्र सर्वत्र काठिन्यं, संघर्षं, कलहं दृश्यते  येन दु:खिता: आकुला: जना: ईश्वरं  प्रार्थयन्ति। प्रार्थना जीवनस्य सहज किन्तु श्रेष्ठ अवलम्बनमस्ति। प्रार्थनाया: गूढ़तमं अवस्थायां सर्वेषां धर्माणाम् उद्भव: अभवत्। वेदानां ॠचा: अस्यामेव परिणति: ॠषीणां ह्रदयेषु आसीत्। ब्रम्हप्राप्ति: अनेनैव संभव:, अत: सद्मार्गेण  गत्वा  ह्रदये भावक्षेत्रस्य जागृति: अवश्यमेव भवेत् येन जीवनं सफ़लं  भवेत्।

      त्वमेव माता पिता त्वमेव,     त्वमेव बन्धुश्च  सखा त्वमेव।

      त्वमेव विद्या द्रविणं त्वमेव,      त्वमेव सर्वं  मम  देव  देव॥


 

प्राग्वैदिकावैदिककाले ज्योतिषस्य स्वरूपम्

नीरजत्रिवेदी

वरिष्ठशोधच्छात्र: - ज्योतिषविभाग:,

सं.वि..वि.सज्रय:, का.हि.वि.वि., वाराणसी

     प्राग्वैदिककालो हि वेदमन्त्रसङ्ग्रहादपि प्राचीनतर: काल: ह्यस्मावंâ ज्ञानविषय: तदा ज्योतिषशास्त्रस्य तु का वार्ताऽपितु तद्योनेर्वेदस्यैव विंâ स्वरूपमासीदित्यपि अनुमातुं वयं नैव प्रभवाम: एतावदेव तद्विषये वत्तुंâ पार्यते यत्तदाऽपि ज्योतिषविषये स्वल्पमपि ज्ञानमवश्यमेवाऽऽसीद्यस्य यथायथं वा विकसितं रूपं वेदमन्त्रेषु दृश्यते। अग्नि: पूर्वेभि: ऋषिभिरीड्यो नूतनैरिह’ ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्व:’ ‘इति शुश्रूम धीराणां ये नस्तद्व्याचचक्षिरेइत्यादिकथनैरेतत्सिध्यति। सम्प्रत्यपि ग्रामीणजना दिगवबोधाय ध्रुवादिनक्षत्राणां समयज्ञानाय रात्रौ कृत्तिकानां साहाय्यं गृह्णन्ति। दिवा तु ते सूर्यगतिमधीत्य समयज्ञानं कुर्वन्ति सुदिने। सम्भवत्येतदज्ञात-युगस्यैवावशिष्टम्। ऋग्वेदे देवानां पूर्वे युगेऽसत: सदजायत। देवानां युगे प्रथमेऽसत: सदजायतइति यत्कथितं यच्च : पश्यादुत्तरे युगेइत्यप्युत्तंâ तस्यायमेवाशयो भवितुमर्हति यद्वैदिकसंहितापूर्ववर्तिकालेऽपि काचन विशिष्टा सभ्यताऽऽसीदिति।

     वेदा हि नैव निश्चयेन ज्योतिषशास्त्रमात्रमुद्दिश्य प्रवृत्ता: तेन तत्र नैतादृश: प्रसङ्गो येन ज्योतिषशास्त्रं व्याख्यातं स्यात्। तथापि इतरविषयप्रसङ्गवशाज्ज्योतिषविषयेऽपि यत्किञ्चिदुत्तंâ तेनैतज्ज्ञायते यत्तदाऽपि शास्त्रेऽस्मिन् मानवीयं ज्ञानं समृद्धमासीत्। तत्र तत्र गगनमण्डलं सूर्याचन्द्रमसौ नक्षत्राणि तारा: ऋतून् मासान् दिवसाँश्चादाय मनोहारि चमत्कारि वर्णनं समुपलभ्यते। प्रकरणेऽस्मिन् वेदशब्देन कात्यायनप्रतिज्ञासूत्रमनुसृत्य तस्य संहिता-ब्राह्मणभागौ गृहीतौ, मन्त्रब्राह्मणयोर्वेदनामधेयमित्युत्तेâ:

     आकाशमधिकृत्य तत्रोत्तंâ यद्य: आकाश: आदित्य एव। एतस्मिन्नुदिते सर्वमिदमाकाशते। इन्द्र एव इति। तेन हि आकाशते द्योतते इत्याकाश: तत्र पृथिव्या उपरिष्टादन्तरिक्षस्य तदुपरिष्टाद् दिव: प्रतिष्ठा वर्णिता। दिवि मेघस्यान्तरिक्षे वायोश्च स्थितिरपि वर्णितो दृश्यते। यथा-

              नमोस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषव:’ (यजु: १६/६४)

              नमोस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषव:’ (यजु: १६/६५)

     एवमव द्यावापृथिवीविषये तत्रोक्तम्

              यदा वै द्यावापृथिवी संज्ञानाथेऽथ वर्षति।’ (शत. ब्रा. ///१२)

     इमौ वै लोकौ रेत: सिञ्चाविमौ ह्येव लोकौ रेत: सिञ्चत इतो वा अयमूध्र्वं रेत: सिञ्चति धूमं साऽमुत्र वृष्टिर्भवति तामसावभुतौ वृष्टिं तदिमा अन्तरेण प्रजायन्ते।

ऋग्वेदेऽप्युक्तम्       तिस्रो द्याव: सवितुद्द्र्वा उपस्था एका यमस्य भुवने विराषाट्।

                        आणि रथ्यममृताभितस्थु:’ (/३५/)

विराजमधिकृत्य तत्रोक्तम्-

              नाभ्या आसीदन्तरिक्षं शीष्र्णो द्यौ: समवर्तत।

              पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकानकल्पयन्।।’ (. १०/९०/१४)

              चन्द्रमा मनसो जातश्चक्षो: सूर्योऽअजायत।

              श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत।।’ (. १०/९०/१३)

ऐतरेयब्राह्मणे उक्तम्-

              द्यौरन्तरिक्षे प्रतिष्ठिताऽन्तरिक्षं पृथिव्याम्।’ (११/)

     एवमेव तत्र तत्र संवत्सरमासर्तुपक्षाहोरात्रसूर्यचन्द्रादिविषयेऽपि सुनिपुणं वर्णितं दृश्यते। तत्र तत्र युगादिविषये चर्चा लभ्यते। यथा हि-

              देवानां पूर्वे युगे सत: सदजायत।’ (. १०/७२/)

              तदूचुषे मानुषेमा युगानि।’ (. /१०३/)

              विश्वे ये मानुषा युगा यान्ति मत्र्यं रिष:’ (. /५२/)

              पर्जन्या नाहुषा युगा।’ (. /७३/)

              दीर्घतमा मामतेयो जुजवनि दशमे युगे।’ (. /१५८/)

              युगे युगे विदध्यम्।’ (. //)

              मानुषा युगा:’ (वा. १२/१११)

     मन्त्रभागेष्वेतेषु युगशब्द: कालविशेषवाचकत्वेन प्रयुक्तो दृश्यते। देवयुगमानुष-युगयोरन्तरमपि तत्र निर्दिष्टं लभ्यते। पूर्वे युगे’ ‘उत्तरे युगेइत्यादिकथने युगशब्देन निश्चितकालमान एव निर्दिष्टोऽस्ति। यत्र कुत्र युगशब्द: कल्पार्थेऽपि प्रयुक्त इव प्रतिभाति। त्रियुगं पुराइत्यत्र युगशब्द: सत्यत्रेताद्वापरावबोधक एव। वैदिकमन्त्रेषु यत्र तत्र युगभेदत्वेन कृतादिशब्दानामपि प्रयोगो दृश्यते। यथा वाजसनेयीयसंहितायाम्-

  अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनं ....’ (३०/१८)

  कृताय सभाविनं त्रेताया आदिनवदर्शं द्वापराय बर्हि: सदं फलये सभास्थाणुम्।’ (//)

तैत्तिरीयब्राह्मणेऽपि यथा-

              कलि: शयानो भवति सज्जिहानस्तु द्वापर:

              उत्तिष्ठस्त्रेता भवति कृतं सम्पद्यते चरन्।। चरैवेति चरैवेति।’ (३३/१५)

पुनश्च तैत्तिरीयब्राह्मणे-

  ये वै चत्वार: स्तोमा: कृतं तत्। अथ ये पञ्च कलि: : तस्माच्चतुष्टोम:’ (//११)

     ऋग्वेदादौ युगावयवत्वेन संवत्सरादयोऽप्युल्लिखिता: यथोत्तंâ वेदाङ्गज्योतिषे पाञ्चसंवत्सरं युगमिति तस्य बीजं वेदेषु दृश्यते। यथा हि-

     संवत्सरस्य तदह: परि ष्ठ यन्मण्डूका: प्रावृषीणं बभूव।

     ब्राह्मणास: सोमिनो वाचमक्रत ब्रह्म कृण्वन्त: परिवत्सरीणम्।।’ (. /१०३/)

तथैव वाजसनेयसंहितायाम्-

     ‘....संवत्सराय पर्यायिणीं परिवत्सरायाविजातामिदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जरीं संवत्सराय पलिक्नीम् .....’ (३०/१५)

एवमेव तैत्तिरीयब्राह्मणेऽप्युक्तम्-

              अग्निर्वा संवत्सर: आदित्य: परिवत्सर: चन्द्रमा इदावत्सर: वायुरनुवत्सर:’ (//१०)

     संवत्सराय पर्यायिणीं परिवत्सरायाविजातामिदावत्सरायापस्कद्वरीं इद्वत्सरायातीत्वरीं वत्सराय विजर्जरां संवत्सराय पलिक्नीम्।’ (//)

              संवत्सरोऽसि परिवत्सरोऽसि इदावत्सरोऽसि

इदुवत्सरोऽसि इद्वत्सरोऽसि वत्सरोऽसि।’ (/१०/)

     इत्थं हि माध्यन्दिनीये पञ्चानां तैत्तिरीये षण्णमन्यत्र चतुर्णामेव नामोल्लेखो दृश्यते।

     कालवाचकत्वेन वर्षशब्द: शतपथब्राह्मणादौ प्रयुक्तो दृश्यते (---१०) ऋग्वेदे हि ऋतुवाचकशरत्प्रभृतिशब्दा अपि वर्षवाचकत्वेन प्रयुक्ता दृश्यन्ते। गोपथब्राह्मणे (/१७) वषार्थे हायनशब्द: शुक्लयजुर्वेदे समशब्द: प्रयुक्तो दृश्यते। यथा-

              तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समा:’ (१९/४६)

     एवम् ऋग्वेदेऽपि (१०/८५/) समशब्द: संवत्सरार्थे प्रयुक्त: एवमेवैतरेय-ब्राह्मणेऽपि। (/१७/)

     एवमेव ऋतुविषयेऽपि वैदिकसाहित्ये बहूक्तमस्ति। तैत्तिरीयसंहितायामुत्तंâ यत्संवत्सरे षडृतवो भवन्ति द्वादश मासाश्च। यदा कदा त्रयोदशाऽपि। यथा-

     षड्रात्रिर्दीक्षित: स्यात् षड् वा ऋतव: संवत्सर: ....

     द्वादशरात्रीर्दीक्षितस्यात् द्वादश मासा: संवत्सर: ......

     त्रयोदशरात्रीर्दीक्षित: स्यात् त्रयोदश मासा: संवत्सर: ...

     चतुर्विंशतिरर्धमासा: संवत्सर:...मासं दीक्षित: स्याद्यो मास: संवत्सर:’ (//)

एवञ्च तत्रैव षडृतवो द्वादश मासाश्च नाम्नाऽपि परिगणिता दृश्यन्ते। यथा तैत्तिरीये

मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जस्य सहश्च

सहस्यश्च तपश्च तपस्यश्चोपयामगृहीतोसि ूँ सर्पोस्य ूँ हस्पत्याय त्वा।।

तत्र माधवाचार्येण अंहस्पत्यु: अर्थ: क्षयमास: संसर्पनाम्नश्चाधिमास: प्रोक्त इति। एवञ्च षडृतुषु द्वादशमासान् विभाजितवन्त:

     वाजसनेयसंहितायां एकत्रसथले संसर्पमलिम्लुचौ शब्दौ विद्येते, यस्य सम्प्रत्यधिमासार्थे प्रयुज्यते।  वैदिकसंहिताकाले द्वादशमासात्मवंâ सौरवर्षं प्रचलितमासीत् यत्र षष्ट्यधिकत्रिशत्- दिनानि परिगणितान्यासन्। दिवसशब्दस्य परिभाषा सूर्योदयादारभ्य सूर्योदयान्तपर्यन्तकाल एव दिवसपदेन गृहीतोऽनुमीयते वा तत्र मासस्तु चान्द्र एवासीत्। तद्गणनाक्रमश्च चन्द्रमस: पूर्णत्वाधारेण। तस्य द्वि: पूर्णत्वाभ्यन्तरवर्ती काल एव मास: तथैव षडृतूनामेक: परिक्रमावधिरेव वर्षमिति। चन्द्रमा एकस्मिन् राशौ किञ्चिदूनसार्धदिनद्वयं तिष्ठति। तेन हि साद्र्धैकोनत्रिंशद्दिनमितो चन्द्रो मासश्चतु: पञ्चाशदधिकत्रिंशतदिनमितो हि चान्द्रवर्ष। चान्द्रवर्षेऽस्मिन् ३५४ दिनानि सौरवर्षे तु ३६५ दिनानि भवन्ति। तत्र चान्द्रसौरवर्षसमीकरणस्य कृते एव त्रयोदशतमो मासोऽपि प्रकल्पित: भारतीयज्योतिषकार: निर्दिशति यत् चान्द्रसौरवर्षातिरिक्तं सावनवर्षोऽपि प्रचलित आसीत्। सावनशब्दो हि सावन सम्बद्ध: एकसूर्योदयादारभ्य सूर्योदयान्तराभ्यन्तरवर्ती काल एव सावनमिति। तदित्थं सावनवर्षे षष्ट्याधिकत्रिशद्दिनानि भवन्ति। तत्र यज्ञादिकृत्ये सावनवर्षो नित्यनैमित्तिक कृत्यसम्पादने चान्द्रवर्ष इतरव्यवहारे सौरवर्ष प्रयुक्त: आसीत्। नक्षात्राणि सप्तविंशतिस्तेन द्वादशगुणितेन नाक्षत्रे वर्षे ३२४ दिनान्येव भवन्ति। तेषामष्टाविंशतिसङ्ख्ययाऽपि तत्र ३३६ दिनान्येव भवन्ति। वैदिकवाङ्मये अयनविषयेऽपि चर्चा दृश्यते। अयनं द्विविधं सौम्ययाम्यश्चेति। अयनशब्दो हि वेदे गृहपर्यायत्वेन प्रयुक्तो दृश्यते। तत्रायनशब्दस्य प्रयोग: कस्य कालस्य कृते प्रोक्तोऽस्य स्पष्टोलेखो वेदेषु शतपथब्राह्मणं परित्यज्य कुत्रचिदापि विद्यते। शतपथब्राह्मणानुसारेणोत्तरायणे वसन्तग्रीष्मवर्षाऋतवो भवन्ति दक्षिणायने तु शरद्धेमन्तशिशिरा: सम्प्रति तु उत्तरायणे शिशिरवसन्तग्रीष्मा एव गृह्यन्ते वर्षाशरदहेमन्ता याम्यायने। तैत्तिरीयब्राह्मणे आह यद् षडृतुषु वसन्तमुख्यमेव प्रवर्तते। तत्र तु सम्वत्सरस्य वसन्त: शिर:, ग्रीष्मो दक्षिण: पक्ष:, वर्षा: पुच्छं, शरदुत्तर: पक्ष:, हेमन्तश्च मध्यम प्रवर्तते।  तत्र संवत्सरं पक्षीरूपेण गणना कृतेति। बहुत्रस्थलेषु पञ्चऋतुणां गणना एकस्मिन् संवत्सरे विद्यते। तत्र हेमन्तशिशिरञ्च ऋतुं संमिलित्वा एवैâ ऋतु: मन्यते स्म। तत्र स्थलभेदेनापि ऋत्वारम्भे पञ्चषड्दिनानामन्तरं भवति। एवमेव संवत्सरस्य मासानां द्वादशविधत्वं त्रयोदशविधत्वञ्चोक्तं वैदिकसाहित्ये। अत्र चैत्रादिसंज्ञा तु नक्षत्रसम्बद्धत्वेन, अस्य व्युत्पत्ति: चित्रायुक्ता पौर्णमासी चैत्री तन्मासश्च चैत्र इति। सर्वेषु वेदेषु नक्षत्राणामुल्लेखमनेकेषु स्थलेषु विद्यन्ते। परन्तु नक्षत्रेषु पूर्णचन्द्रस्य वर्णनं उभौ स्थाने प्राप्नुत: तत्र चन्द्रमा यदि एकस्मिन् मासे एकस्मिन् नक्षत्रे पूर्णो भवति द्वितीयेऽस्मिन् मासे तु ततो द्वितीयेऽस्मिन् नक्षत्रे वा तृतीये नक्षत्रे एव पूर्णो भवति। प्रत्यब्दञ्च तस्य तदेव पूर्णत्वमिति। वैदिकसंहिताकाले चान्द्रमासादि गणना विद्यते। परन्तु सौरमासस्य ज्ञानमेव नासीदिति। तैत्तिरीयब्राह्मणे तु अमावस्या पूर्णिमा अनयोर्मासस्य समाप्तिर्मन्यते स्मोत्सर्गिणानयनसम्बन्धीवाक्येन ज्ञायते।  निरूक्ते उक्तं यदत्र कृष्णपक्षस्य पूर्वपक्षत्वं सिद्धयति। अमान्तमाने पूर्णिमा मध्ये पतति ततो सिद्धयति तस्य पौर्णमासीत्वमिति पूर्णिमान्तमानं एव बहभिर्गृह्यते। 

     सामविधानब्राह्मणे कृष्णचतुर्दश्या: कृष्णपञ्चम्या: शुक्लचतुर्दश्याश्च समुल्लेखो लभ्यते, अत्रानुमीयते यत्प्रतिपदादिशब्दा आदौ रात्रिवाचका एवासन् पश्चाच्च तिथिनिमित्तं प्रयुक्तमिति एवमेव वेदेषु अष्टकाशब्दस्य प्रयोगोऽपि दृश्यते। तैत्तिरीयब्राह्मणे कृष्णप्रतिपदां व्यष्टका शुक्लप्रतिपदाञ्च उदृष्ट प्रोक्त:  वेदेषु यज्ञस्य विषये अमावास्या: पूर्णिमायाश्च प्रधानता वर्तते। यद्यपि सूर्याचन्द्रमसो: गतिविषये वेदेषु नैव किञ्चित्स्पष्ट- मुक्तं लभ्यते किन्तु दर्शपौर्णमास्यो: ‘‘सन्धौ यजेत् सन्धिमभितो यजेत्'' इत्यादिवचनाच्च तद्विषयवंâ ज्ञानं प्रतिभाति। वैदिकसाहित्ये नक्षत्रशब्दो बहुधा प्रयुक्तो दृश्यते तारार्थे नक्षत्रविशेषार्थे च। यथा ऋग्वेदे आह- अपत्ये तायवो यथा नक्षत्रा यन्त्यक्तुभि: सूराय विश्वचक्षसे। .सं. /५०/

     मन्त्रेऽस्मिन् तारकान् नक्षत्रमुक्तं वर्तते। तत्र ताराऽर्थे नभश्शब्दस्य प्रयोग: कृत: ऋग्वेदसंहितायास्तयो मन्त्रयो: स्तृशब्द आगतोऽस्ति ताराऽर्थेऽस्मिन्।  तत्र नक्षत्रशब्दस्तारा- सामान्यमेव जनयेत्किन्तु प्रकृते तु स्पष्टमेव चान्द्रनक्षत्रमभिसूचितमिति। ऋग्वेदे उक्तं यदेषु नक्षत्रेषु सोमोऽस्ति। एवञ्च तिष्यशब्दस्योल्लेखोऽत्र त्रिष्यो नाम पुष्यनक्षत्रवाचकोऽस्ति। ऋग्वेदसंहितायां सर्वप्रथम अघाअर्जुन्योश्च शब्दस्य प्रयुज्यते। तत्र अघा मघा अजुनी फाल्गुनी एतन्नाम्ना प्रयोज्येति। एवमेवोक्तं मघानक्षत्रे हि गावो नीयन्ते फाल्गुन्यो: परिणीयते कन्येति।  नक्षत्राणि द्विधा विभक्तानि तैत्तिरीयब्राह्मणे देवनक्षत्राणि यमनक्षत्राणि चेति तत्र नक्षत्रावस्थितिविषयेऽपि निर्दिष्टं लभ्यते।  वैदिकसाहित्ये नक्षत्राणां देवता अपि निर्दिष्टा: सन्ति। यथोक्तं तैत्तिरीयसंहितायाम्-

‘‘कृत्तिकानक्षत्रमग्निर्देवताग्नेरूचस्थ प्रजापतेर्धातु: सोमस्यर्चे त्वा रूचे त्वा भासे त्वा ज्योतिषे त्वा रोहिणी नक्षत्रं प्रजापतिर्देवता मृगशीर्षं नक्षत्रं सोमो देवताद्र्रानक्षत्रं रूद्रो देवता पुनर्वसूनक्षत्रमदितिर्देवता तिष्यो नक्षत्रं बृहस्ततिर्देवताश्रेषा नक्षत्रं सर्पा देवता मघा नक्षत्रं पितरो देवता फाल्गुनी नक्षत्रमर्यमा देवता फाल्गुनी नक्षत्रं भगो देवता हस्तो नक्षत्रं सवितादेवता चित्रानक्षत्रमिन्द्रो देवता स्वाती नक्षत्रं वायुर्देवता विशाखे नक्षत्रमिन्द्राग्नी देवतान् राधा नक्षत्रं मित्रो रोहिणी नक्षत्रमिन्द्रो देवता विचृती नक्षत्रं पितरो देवताषाढ़ानक्षत्रमापो देवताषाढ़ा नक्षत्रं विश्वेदेवा देवता श्रोणा नक्षत्रं विष्णुर्देवता श्रविष्ठा नक्षत्रं वसवो देवता शतभिषङनक्षत्रमिन्द्रो देवता प्रोष्ठपदाननक्षत्रमजएकपाद्देवता प्रोष्ठपदा नक्षत्रमहिर्बुध्नियो देवता रेवती नक्षत्रं पूषा देवताऽश्वयुजौ नक्षत्रमश्विनौ देवतापभरणीर्नक्षत्रं यमो देवता पूर्णापश्चाद्यत्ते देवा अदधु:।।'' 

     नक्षत्रशब्दस्य व्युत्पत्तिमादाय शतपथब्राह्मणे उक्तं यद् क्षीयत इति तन्नक्षत्रम्। गोपथब्राह्मणे

नक्षत्रस्य व्युत्पत्ति: कृतेति। यथा ‘‘तन्नक्षत्राणां नक्षत्रत्वं यन्न क्षियन्ति।''  ग्रहणविषयेऽपि परिचर्चा यत्र तत्र वेदेषु लक्ष्यते। यथोक्तं ऋक्संहितायाम्ग्राव्णो ब्रह्मा युयुजान: सपर्यन् कीरिणा देवान्नमसोपशिक्षन्। अत्रि: सूर्यस्य दिवि चक्षुराधात् स्वर्भानोरपमाया अधुक्षत।। यं वै सूर्यं स्वर्भानुस्तमसा विन्ध्यदासुर: अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन्।।

     अत्र हि सूर्यस्य राहुणाऽऽच्छादनमुक्तम्। पूर्वोक्तमन्त्रेण चन्द्रपातस्य द्वितीयस्य सज्र्ेतोऽत्र लभ्यते। तदनन्तरवर्तिशास्त्रेषु राहुकेतुशब्दो पर्यायत्वेन निर्विशेषमपि प्रयुक्तौ दृश्येते। अत्र हि खग्राससूर्यग्रहणस्य प्रसङ्गो दृश्यते यो यदाकदैव घटते। सूर्यग्रहणं ह्यमावास्यायामेव भवति ऐतरेयब्राह्मणे इदमप्युक्तं यद्दर्शान्तकाले चन्द्र: रवौ प्रविशति। तेन हि सूर्यग्रहणस्य चन्द्रमसा सह सम्बद्धं भवतीति। नवग्रहेषु सूर्याचन्द्रमसोस्तु वेदेषु चर्चा लभ्यते। तथाऽपि तेषामपि प्रसङ्गस्याभावो नैव। अथात्र वेदेषु ग्रहत्वेन सूर्यादीनामुल्लेखो यत्र तत्प्रस  स्मर्यते। त्रयो हि देवा अग्निवायुसूर्या: सन्ति। यद्यपि भौमस्य बुधस्य नाम्ना देवेषूल्लेखो नैव दृश्यते। शनेश्च वृहस्पते: सत्यपि देवविशेषत्वेनैव त्वाकाशीयपिण्डत्वेन तथैव शुक्रस्य तेजोरूपमात्रेण ग्रहरूपेण मन्यते। यथा ऋग्वेदे-

              अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिव।

              देवत्रा नु प्रवाच्यं सध्रीचीनानि वावृदुवित्तं मे अत्र रोदसी। (/१०५/१०)

अनेन सिद्धयते यदत्रपञ्चोक्षण इति शब्देन पञ्चताराग्रहाणामुल्लेखो वर्तते। सामान्यतस्तु तत्र तथा प्रतिभति। तथापि तत्र दिव: मध्ये पञ्चावयवात्मवंâ पिण्डं सूचयति। ऋग्वेदोक्तं यद्विद्युता द्योतमाना हिरण्यनेमय: भौमाद्या: पञ्चग्रहा एव भवन्ति।  चन्द्रमा तु जले प्रविष्ट: सूर्यश्च दिवि। आचार्यशज्र्रबालकृष्ण: कथयति यद् ब्राह्मे मुहूत्र्ते उत्थाय स्नानसन्ध्याहोमादिप्रात: कृत्यं सम्पादयन्तो मुनय: प्रतिविंशतिमासं नवमासावधि पूर्वस्यां दिशि दृश्यमानं शुव्रंâ नैव जानन्ति स्म। सैव बहुकालं पूर्वस्यां दिशि प्रातर्दृश्यते कदाचित् सायं काले पश्चिमायां दिशि च। ये हि खलु प्राङ्मुख: प्रात: सन्ध्यां पश्चिममुखश्च सायं सन्ध्यामुपासन्ते ते ज्योतिष्मन्तं शुक्रमवश्यमेव जानन्ति स्म। वेदेषु अश्विनौ शब्देन यौ देवौ प्रसिद्धौ स्त: तस्य कल्पना शुक्रगुरूरूपेण कृतेति। वैदिकसाहित्ये केवलं ग्रहाणामेवापित्वुल्काधूमकेतु-प्रभृत्याकाशीयपिण्डानामपि समुल्लेखो परिदृश्यते। 

 

वास्तुस्वरूप विमर्शः

                                         डा. रामराजउपाध्यायः

              

       वसन्ति प्राणिनो यत्र तत्र वास्तुः। वस निवासे वसेरगारे णिच्च अर्थात् गृहकरणयोग्यभूमिः। तत्पर्यायः वेश्मभूः, पोतः, वाटी, वाटिका, गृहपोतकेत्यादि शब्दरत्नावल्यां प्राप्यते। विविधशास्त्रेषु वास्तोः स्वरूपम् प्रतिपादितमस्ति पर॰च पौरोहित्य दृष्ट्या वास्तोः स्वरूपं कीदृशं स्वीक्रियते इत्यत्र वास्तुस्वरूपविमर्शः विचार्यते।

         वास्तुः संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् इति श्लोकार्धेन गृहादौ यत्किमपि विघ्नमस्ति तत्सर्वं विनाशार्थकस्य स्वरूपं वास्तोः स्वरूपमस्ति। तावदादौ विचार्यते कथं गृहादिकरणे विघ्नाः समुत्पद्यन्ते। विषयेऽस्मिन् सामान्यरीत्या एवमनुमीयते यत् गृहादिकरणे भूमेः कर्षणं क्रियते खननं क्रियते, इष्टिकादि निर्माणसहितानि बहूनि कार्याणि क्रियन्ते। तेषां कार्याणां सम्पादने स्थूलसूक्ष्मजीवानां ज्ञाताज्ञातवशात् मृत्युर्भवति। तेन यत्किमपि उत्पद्यते तत्पापम्। पापात् दोषा उत्पद्यन्ते। ते एव विघ्नकारकाः भवन्ति। तेषां सर्वेषां गृहकृत् विघ्नानां विनिवारणार्थं वास्तु देवस्य पूजनं क्रियते।

      वास्तुराजवल्लभनामकग्रन्थस्य द्वितीयाध्याये वास्तुपुरुषस्योत्पत्ति विधानमित्थमस्ति-

 संग्रामेऽन्धकरुद्रयोश्च पतितः स्वेदो महेशात्क्षितौ।

तस्माöूतमभूच्च   भीतिजननं द्यावापृथिव्योर्महत्।

तद्देवैः सहसा  विगृह्य निहितं भूमावधोवक्त्रकम्।

देवानां वधनाच्च वास्तुपुरुषस्तेनैव पूज्यो बुधैः।।

   अर्थात् अन्धकासुरशिवयोः संग्रामे भगवतः श्रीशिवस्य शरीरादुद्भूतं स्वेदकणाद् एकः भयकारकः प्राणी स॰जातः। सः  क्लिष्टतपस्यां कृत्वा आशीर्वादं प्राप्नोत्। तदेववास्तुस्वरूपमभवत्। आकाशात्पतितोऽयं जीवः अधोमुखं भूत्वा ईशानशिरस्कं भूत्वा वास्तुदेवतारूपात्मकं स॰जातम्। वास्तु देवस्य फलमेतादृशं प्राप्यते-

 भोगः कीर्तिर्धनं रोगः स्थिरता भयः क्षयः।

दाह इत्येव कथितो  दिशि वास्तु फलोöवः।।

  सर्वेऽस्मिन् गृहेषू भोगः, कीर्तिः, धनं, रोगः, स्थिरता, भयः, क्षयः, दाहादि प्राप्यते। इमानि सर्वाणि फलानि वास्तूöवानि                                                                                                                              सन्ति। एतस्मादेव कारणात् पौरोहित्यशास्त्रानुसारेण सर्वस्मिन् गृहेषु वास्तुपूजनं  कर्त्तव्यम्।  यथा-

 प्रासादे भवने तडागखनने     कूपे वाप्यां वने।

जीर्णोद्धार पुरेषु        यागभवने प्रारम्भ निवर्त्तने।

वास्तोः पूजनकं सुखाय कथितं पूजां विना हानयः।

पादौ रक्षसि कं शिवेऽङ्घ्रिकरयोः सन्धिश्च कोणद्वये।।

    उपर्युक्तश्लोके प्रासादादिकरणे, भवननिर्माणे, तडागादिखननारम्भे, कूपवाप्याद्यारम्भे, वनस्पत्युद्यानकरणे, पुरीणां जीर्णोद्धारे, यागादिभवनारम्भे प्रवेशे वास्तुपूजनं सुखाय भवति। पूजां विना हानयः भवन्ति। प॰चस्वस्थलेषु वास्तुपुरुषस्य पूजनमावश्यकं विद्यते। तदित्थम्-

 भवनपुरसुराणां सूत्रणेपूर्वमुक्तः,   कथित इह पृथिव्याः शोधने द्वितीयः।

तदनुमुखनिवेशे स्तम्भसंरोपणे स्यात्, भवनवसनकाले प॰चधावास्तु यज्ञः।

  अर्थात् भवनम्, पुरम्, देवालयादीनां सूत्रस्थापने, भूमिसंशोधने, द्वारस्थापने, शिलान्यासे, प्रवेशकाले वास्तु यज्ञः क्रियते।

1- कर्मानुसारेण वास्तुस्वरूपम्- कस्मिन् कर्मणि कीदृशं वास्तु स्वरूपं भवति इत्यस्त्यत्यावश्यकम्। विषयेऽस्मिन् प्राप्यते-

 ग्रामे भूपतिमन्दिरे    नगरे पूज्यश्चतुषष्टिकै-

रेकाशीतिपदैः समस्तभवने जीर्णे नवाब्ध्यंशकैः।

प्रासादे तु शतांशकैस्तु सकले पूज्यस्तथा मण्डपे

कूपे षण्णवचन्द्रभागसहिते   वाप्यां तडागे वने।।

   ग्रामनिर्माणे, राजगृहनिर्माणे नगरनिर्माणे चतुष्षष्ठीपदवास्तु पुरुषस्य पूजनं क्रियते। सम्पूर्णे गृहे एकाशीतिपदवास्तोः पूजनं क्रियते। जीर्णोद्धारे एकोनप॰चाशत् पदात्मकस्य वास्तुपुरुषस्य पूजनं क्रियते। प्रासादे मण्डपे शतपदवास्तुपुरुषस्य पूजनं भवति। कूपवाप्येत्यादौ षण्णवत्युत्तरैकशतपदात्मकवास्तु पुरुषस्य पूजनं क्रियते।

2- चतुष्षष्टिपदवास्तुस्वरूपम्-

    चतुष्षष्टिपदवास्तुमण्डले चतुर्षु पदेषु ब्रह्मणः स्थानं भवति। क्रमशः चतुर्षु चतुर्षु पदेषु अर्यमा इत्यादयः देवताः भवन्ति। कोणेष्वष्टौ अष्टौ पदानि पदद्वयात्मकस्य बहिः अर्धपदात्मकस्य चाष्टौ देवताः भवन्ति। अवशिष्टा देवताः एकैकस्मिन् पदेषु भवन्ति। प्रकारेणानेन एकाशीतिपदेषु नवसु पदेषु ब्रह्मा, षट्सु अर्यमादयः देवताः भवन्ति। अत्रेशानदेवता एकपदात्मकं भवति।

3- शतपदास्तुस्वरूपम्-

    शतपदात्मकं वास्तोः नाम शतपदवास्तुरस्ति। अस्मिन् षोडश पदेषु ब्रह्मणः, अष्ट- अष्टसु पदेषु अर्यमादयः, सार्धैक- सार्धैक पदेषु कोणेषु पदद्वयात्मकं अष्टाष्टौ देवताः भवन्ति। अवशिष्टेषु पदेष्वैकैकं पदं एकस्य देवस्य कृते भवति।

4- चतुष्चत्वारिंशदधिकशतपदवास्तुस्वरूपम्-

      अस्मिन् वास्तु मण्डले चतुर्विंशतिपदेषु ब्रह्मणः स्थानं भवति। अर्यमेत्यादयः देवताः  एकादशपदेषु भवन्ति। कोणेषु सार्धैक सार्धैकपदस्य अष्टौ देवताः भवन्ति। अवशिष्टाः देवताः पदद्वयात्मकाः भवन्ति। प्रकारेणानेन रथशालाश्वशालाजलाशयादौ मण्डलस्य निर्माणं कृत्वा प्रपूजयेत्।

5- एकोनसप्तत्योत्तरशतपदवास्तुस्वरूपम्-

    अस्मिन् वास्तु मण्डले प॰चविंशतिपदेषु ब्रह्मणः स्थानं भवति। दश-दश पदेषु अर्यमादिदेवताः, बहिष्कोणदेवताः चतुर्षु-चतुर्षु पदेषु, भद्रस्य चतस्त्रः देवताः, षट्-षट् पदेष्ववशिष्टाः देवताः पदद्वयात्मकेषु भवन्ति।

6- षण्णवत्युत्तरशतपदवास्तु स्वरूपम्-

     अस्मिन् वास्तु मण्डले द्वात्रिंशत्पदेषु ब्रह्मणः स्थानं भवति। अर्यमादयः द्वादश- द्वादश पदेषु, कोणेष्वष्टौ देवताः पदद्वयात्मकं, बहिः अष्टौ देवताः सार्धैकपदात्मकं, अष्टौ देवता पदत्रयात्मकं ततो अष्टौ देवताः पदद्वयात्मकाः भवन्ति। अवशिष्टाष्टौ देवताः षट्पदात्मकाः भवन्ति।

7- एकोनप॰चाशतपदवास्तुस्वरूपम्-

       अस्मिन् मण्डले चतुर्ष्वंशेषु ब्रह्मा, त्रिषु त्रिष्वर्यमादयः, नवसु पदेष्वष्टौ देवताः, कोणेष्वर्धांशेषु पदेषु अष्टौ देवताः भवन्ति। अवशिष्टाः चतुर्विंशतिदेवताः स्थानं विंशतिपदेषु भवन्ति।

      उपरोक्तेषु मण्डलेषु देवताः भवन्ति। पर॰च के के देवताः भवन्ति इति सम्यक्तया अत्र ज्ञातम्। सर्वेषां नामान्यत्र  वर्ण्यते-

           1- ईशानकोणैकपदे वास्तोः शिरः- शिखिने नमः।

2- तद्दक्षिणैकपदे दक्षिणनेत्रे - पर्जन्याय नमः।

3- तद्दक्षिणपदद्वये दक्षिणश्रोत्रे- जयन्ताय नमः।

4- तद्दक्षिणपदद्वये दक्षिणांशेे- कुलिशायुधाय नमः।

5- तद्दक्षिणपदद्वये दक्षिणबाहु- सूर्याय नमः।

6- तद्दक्षिणपदद्वये दक्षिणप्रबाहवे - सत्याय नमः।

7- तद्दक्षिणपदद्वये दक्षिण कूर्परे - भृशाय नमः।

8- तद्दक्षिणोपरिस्थितैकपदे दक्षिणप्रबाहौ - आकाशाय नमः।

9- तद्दक्षिणाग्नेयपदे दक्षिणप्रबाहौ- वायवे नमः।

10- तत्पश्चिमैकपदे दक्षिणमणिबन्धे- पूष्णे नमः।

11- तत्पश्चिमे पदद्वये दक्षिणपार्श्वे- वितथाय नमः।

12- तत्पश्चिमे पदद्वये दक्षिणपार्श्वे- गृहक्षताय नमः।

13- तत्पश्चिमे पदद्वये दक्षिणोरु- यमाय नमः।

14- तत्पश्चिमे पदद्वये दक्षिणजानुं- गन्धर्वाय नमः।

15- तत्पश्चिमे पदद्वये दक्षिणजंघायाम्- भंृगराजाय नमः।

16- तत्पश्चिमोपरिस्थैकपदे दक्षिणस्फिचि- मृगाय नमः।

17- तत्पश्चिमे नैर्ऋत्यकोणपदे पदद्वये - पितृभ्यो नमः।

18- तदुत्तरैकपदे वामस्फिचि- दौवारिकाय नमः।

19- तदुत्तरे प्राक्पदे वामजंघायाम्- सुग्रीवाय नमः।

20- तदुत्तरे पदद्वये वामजानुप्रदेशे- पुष्पदन्ताय नमः।

21- तदुत्तरे पदद्वये वामोरौ- वरुणाय नमः।

22- तदुत्तरे पदद्वये वामपार्श्वे - असुराय नमः।

23- तदुत्तरे पदद्वये वामपार्श्वे-  शेषाय नमः।

24- तदुत्तरोपरिस्थैकपदे वाममणिबन्धे- पापाय नमः।

25- तदुत्तरे वायव्यकोणपदे वामप्रबाहौ- रोगाय नमः।

26- तत्प्रागैकपदद्वये वामप्रबाहौ- अहिर्बुध्न्याय नमः।

27- तत्प्राक्पदद्वये वामकूर्परे- मुख्याय नमः।

28- तत्प्राक्पदद्वये वामबाहौ- भल्लाटाय नमः।

29- तत्प्राक्पदद्वये वामबाहौ - सोमाय नमः।

30- तत्प्राक्पदद्वये वामंाशे - सर्पेभ्यो नमः।

31- तत्प्राक् उपरिस्थितैकपदे वामनेत्रे - दितये नमः।

32- षिखिपदाधः स्थितैककोणपदे मुखे- अद्भ्यो नमः।

33- आग्नेये वायुकोणपदाधः कोणैकपदे दक्षिणहस्ते- सावित्राय नमः।

34- नैर्ऋत्ये पितृपदाधः कोणैकपदे मेठª- जयन्ताय नमः।

35- वायव्ये रोगपदाधः कोणैकपदे वामहस्ते- रुद्राय नमः।

36- ततो मध्यगतनवकोष्ठसंलग्नपूर्वपदत्रये दक्षिणस्तने- अर्यम्णे नमः

37- तद्दिणाग्नेयैकपदे- सवित्रे नमः।

38- पश्चिमपदत्रये जठरदक्षिणभागे- विवस्वते नमः।

39- तत्पश्चिमैकपदे नैर्ऋत्यकोणे वृष्णयोः- विवुधाधिपाय नमः।

40- तदुत्तरपदत्रये जठरवामभागे- मित्राय नमः।

41- तदुत्तरवायव्यैककोणपदे वामहस्ते- राजयक्ष्मणे नमः।

42- तत्प्राक्पदत्रये वामस्तने- पृथ्वीधराय नमः।

43- तत्प्राक् ईशानकोणपदे उरसि- आपवत्साय नमः।

44- मध्ये नवपदे वास्तोर्हृदये नाभौ - ब्रह्मणे नमः।

45- तदुत्तरे वृषवास्तुं प्रपूजयेत्- वास्तोष्पतये नमः।

         एतदतिरिक्तं मण्डलाद्वाह्ये ईशानादिक्रमेण चतस्त्रः देव्याः पूर्वादिक्रमेण चत्वारो देवताः, प्रागादिदिक्षु विदिक्षु इन्द्रादयो दशदिक्पालाः भवन्ति। 

   ऐतेषां सर्वेषां देवानां पूजनं क्रियते पूजनान्ते बलिदानस्य विधानमस्ति। यथा-

           अकपाटमनाच्छन्नमदत्तबलिभोजनम्।

         गृहं प्रविशेद्धीमान् विपदामाकरं तु यत्।।

कपाटरहितं गृहे, अनाच्छन्नगृहे, यस्मिन् गृहे विप्रभोजनं दत्तम्, वास्तुदेवताभ्यः बलिं प्रदत्तम् तस्मिन् गृहे प्रवेशं मा कुर्यात्। विपत्तीनामागमनं भवतीत्याशयः। अत्र वास्तु देवताभ्यः बलेः स्वरूपं विचार्यते-

7- वास्तु देवताभ्यः बलिदान स्वरूपम्-

       गोधूमयुक्तं घृतमेव सत्ये मत्स्यान् भृशे शष्कुलिमन्तरिक्षे।

       वन्हौ चरुं पष्णि तथैव लाजान् दद्यादधर्मे चणकौदनं च।।

       मध्वन्नं गृहक्षताय यमतो मांसोदनं दापयेत्।

       गन्धर्वे शतपत्रमोदनमिदं भृंगेऽजजिह्नां तथा।।

       पाक्ता नीलयवा मृगाय पितृतो देयाश्च सन्मोदकाः।

       पौष्टं कृष्णबलिं तथैव विधिवद् दद्याच्च दौवारिके।।

       सुग्रीवाय पूपका गणवरे श्वेतं प्रसूनं पयः।

       पद्मं वारुणके सुराप्यसुरके तैलं तिलाः शेषके।।

   पापाख्येऽच पक्वमांसमुदितं रोगाय मद्यौषधिः।

   गोक्षीरं फणिने मुख्य विवुधे श्रीखण्डभक्तौ तथा।।

   भल्लाटाय सुवर्णकं धनपतौ मण्डाजदुग्धं तथा।     

   सक्तुं पर्वतके दितौ लपिकां दद्यादितौ पूरकाम्।।

   तत्क्षीरं दधिकं क्रमेण विहितं त्वापवत्से तथा।

   त्वर्यम्णेऽरुणचन्दनं पयसा युक्ता तथा शर्करा।।

   सावित्रेऽपिच मोदकाश्च सवितुः पूषा गुडा सद्घृताः।

   देयं चाथ विवस्वते घृतयुतं दुग्धं तथा मोदकाः।।

   इन्द्राख्ये कुसुमस्त्रगीन्द्रजयके देयं तथा चम्पकं।

   मैत्रे दुग्धघृतं गुग्गुलयुतो गन्धस्तथा रुद्रके।।

सत्सिद्धमन्नं त्वपि रुद्रदासे सद्रत्नमालां पृथ्वीधराय।

पयस्विनीं गाममृतस्य कुम्भं दद्यद्विधौ स्वर्णमतो खिलेभ्यः।।

सुरास्थिमांसे विहितं चरक्यै तथैव पीतोदनकं विदार्यै।

रक्तोदनैः पूतनिकार्चनीया मत्स्यासवेनापि तथैव पापा।

मांसं पद्मं पिलिपिच्छायै तज्जृम्भायै विहितं सद्यः।

स्कन्दायै तन्मदिरायुक्तं त्वस्थ्यार्यम्णे दिशिपूर्वादौ।।

    वास्तुदेवतानां कृते बलेः विवरणं मत्स्यपुराणदेवीपुराणयोः विवृतमस्ति। तत्र सर्वेषां कृते पायसबले अथवा ससुवर्णपायस बलेर्विधानं विद्यते।

पायसं वापि दातब्यं स्वनाम्ना सर्वतः क्रमात्।

नमस्कारेण मन्त्रेण     प्रणवाद्येन सर्वतः।।

देवीपुराणे प्राप्यते- 

             एवं भूतगणानान्तु बलिर्देयास्तु कामिकः।

एतान् प्रपूजयेद्देवान्   कुशपुष्पाक्षतैर्बुधः।

  एवं प्रपूजिता देवाः  शान्तिः पुष्टिप्रदानृणाम्।

अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा।।

      अर्थात् प्रपूजिताः वास्तु देवताः शान्तिपुष्टिकारकाः भवन्ति। अपूजिताः तस्य वास्तोः कारकं स्थापक॰च कृते विघ्नप्रदातारो भवन्ति।

कस्यापि गृहस्य निर्माणे यथा वास्तु स्वरूपं प्रतिपादितमस्ति तथैव गृहनिर्माणं कुर्यादिति भावः।

8- गृहे वास्तु स्वरूपम्-

 स्नानाग्निपाकशयनास्त्रभुजश्च धान्यभाण्डारदैवतगृहाणि पूर्वतः स्युः।

तन्मध्यतस्तु       मथनाज्यपुरीषविद्याभ्यासाख्यरोदनरतौषधसर्वधाम।।

      एतादृशः स्वरूपं पूर्वदिक्तः वास्तोः विद्यते।

 वास्तु देवतायाः पूजनस्य महत्त्वं मानव जीवनेऽतीवं महत्त्वपूर्णमस्ति-

यः पूजयेद्वास्तुमनन्यभक्त्या तस्य दुःखं भवतीह कि॰िचत्।

जीवत्यसौ वर्षशतं सुख्ेान    स्वर्गे नरस्तिष्ठति कल्पमेकम्।।

      इति विचार्य  वास्तोः स्वरूपं विमर्श्य पूजनेन शुभं भवतीति मे मतम्।।

 

 

 

 

         

                   


 

भारतीय काव्यशास्त्र पर शैव दर्शन का प्रभाव

-योगेश शर्मा

विशिष्ट संस्कृत अध्ययन केन्द्र,

जवाहर लाल नेहरू विश्वविद्यालय, नई दिल्ली

अन्य दर्शनों की ाँति शैवदर्शन और साहित्यशाó एक-दूसरे से सम्बद्ध है। वस्तुत शैवदर्शन साहित्यशाó एक-दूसरे से समानान्तर हैं। किसी शाó की शुरुआत प्रयोजनमूलक होती है। शैवदर्शन साहित्यशाó की प्रयोजनमूलक अवधारणा पर दृष्टिपात् करने से दृष्टिगत होता है कि दोनों का उद्देश्य है प्रीति या परनिर्वृŸिा अर्थात् आनन्द। जिसके लिये दोनों ही शाóों (प्रत्यिज्ञाशाó एवं साहित्यशाó) में विश्रान्ति शब्द का प्रयोग मिलता है।

साहित्यशाó का प्रमुख विषय रस सिद्धान्तत एवं प्रयोगत आनन्दात्मक है, जो पूर्णत शैवदर्शन की देन कही जा सकती है। क्योंकि िनवगुप्त पादाचार्य से पूर्व की रससूत्र की व्याख्याओं में परिलक्षित होता है कि रस सुखदुखात्मक था।1

इस प्रकार रस में आनन्द की प्रतिष्ठा करने वाला मुख्यत शैवदर्शन है। शैवदर्शन में आत्मा को चेतन एवं आनन्दमय कहा गया है।2 वही विश्व के समस्त पदार्थों में अनुस्यूत है। इसे ही चैतन्य परासंवित्, अनुŸार परमेश्वर, परमशिव कहा गया है। वह नाना विचित्रता-संवलित जगत् परमशिव से िन्न तथा उसका स्फुरण मात्र है।3

तन्त्रालोक में आचार्य िनव ने सम्पूर्ण जगत् को आनन्दशक्ति का स्फार विस्तार कहा है।4 आनन्दशक्ति से ही सम्पूर्ण विश्व सृजित होता है किन्तु जीव मायाजनित कला, विद्या, राग, काल, नियति, नामक पाँच कंचुक से आवृŸ किये जाने पर सीमित शक्तिमान होता है। जीव अर्थात् पुरुष को सम्पूर्ण जगत् जो शिव की कला होने से आनन्दमय है, दुखरूप प्रतीत होता है। ेद में ेद-बुद्धि का उदय हो जाता है, परन्तु जगत् के परमानन्दमय परमशिव का ही व्यक्त रूप का ज्ञान हो जाने पर अपरिमित आनन्द की उपलब्धि होती है। चेतना का यह रूप स्फुरता, विमर्श, आनन्द आदि िन्न-िन्न नामों से िहित होता है। यह देशकाल की सीमा से ऊपर है। इसे ही परमशिव का हृदय कहा जाता है। इसी हृदय का धारक सहृदय है। हृदय की इस स्पन्दमानता स्फुरद्रूपता के सहारे व्यक्ति दुखादि ावनाओं में आनन्दमय रहता है क्योंकि विश्व को परिव्याप्त करने वाली आनन्द की मूल चेतना इससे स्फुरित हो उठती है। वही साहित्य की रसात्मक अनुूति है, जो देशकाल परिमित आदि रस विघ्नों से मुक्त होकर सहृदय की आनन्दकारा स्थिति है।

साहित्यशाó एवं प्रत्यिज्ञाशाó दोनों ही प्रमातावादी दृष्टि रखते हैं। दोनों ही शाóों में प्रमाता को केन्द्र में रखकर उसी की मनस्थितियों का विश्लेषण किया गया है। प्रत्यिज्ञाशाó में प्रमाता की जहाँ सात श्रेणियाँ बतायी गयी हैं, उसी प्रकार साहित्यशाó में अधिकारी के  कई स्तर बताये गए हैं। जिसमें रत के प्रेक्षक के प्रेक्षक से लेकर िनव के वीतवीघ्न सहृदय आदि समाविष्ट हैं। दोनों ही आनन्दवादी दृष्टिकोण के कारण वस्तुनिष्ठता के स्थान पर व्यक्ति निष्ठता की प्रबलता से प्रस्तुत करते हैं, यही दृष्टिकोण ही दोनों शाóों की प्रमातापरक विचारधारा का आधार है। उपर्युक्त विश्लेषण से तो स्पष्ट होता है कि साहित्यशाó एवं शैवदर्शन एक-दूसरे के काफी निकट हैं।

प्रत्यिज्ञा दर्शन में परमशिव को कलाकार माना गया है। जिस प्रकार िनयादि कलाकार का स्वाव होता है, उसी प्रकार परमशिव अपनी कला के द्वारा शिव का ासन करते हैं। जिस प्रकार साहित्यशाó में नाट्य को ाव का अर्थात् Ÿाा का अनुकीर्Ÿान कहकर उसके Ÿाावान् होने का समर्थन किया गया है5, उसी प्रकार परमशिव के द्वारा ासित सृष्टि रूपी नाटक सत् है।

शैवदर्शन साहित्यशाó की निकटता का ही कारण यह है कि शैवदर्शन जिस दर्शन का परम Ÿ कलाकार है। उसके लिये कला उसका प्रियतम विषय होगा। यही कारण है कि शैवदर्शन के आचार्यों ने संगीत, साहित्य, चित्रकला आदि पर समानाधिकार रखते हुए उन्हें अपने ग्रन्थों में स्थान दिया है। ारतीय परम्परा के अनुसार 64 कलाओं में साहित्यशाó सर्वाधिक लोकप्रिय कला है। जिसे प्रत्यिज्ञा दर्शन में समान महŸ दिया गया है। इसीलिये शैवदार्शनिकों ने साहित्यशाóीय विषयों पर समस्याओं को शैव दर्शन के आधार पटल पर बहुत ही आसान तरीके से सुलझाया है, जैसे कि रसािव्यक्ति, सहृदय की अवधारणा आदि।6

दोनों के अन्तसम्बन्ध के विषय में गवेषणा करने पर कई पक्ष कर सामने आते हैं। साहित्यशाó और प्रत्यिज्ञाशाó के कुछ आचार्य ऐसे हैं जिन्होंने दोनों ही पक्षों पर समान दृष्टि से विचार किया है। ऐसे आचार्यों के द्वारा दर्शन एवं साहित्यशाó दोनों को पारस्परिक रूप से प्रावित किया गया है। उनके द्वारा दार्शनिक विषयों को स्पष्ट करने हेतु साहित्यिक उदाहरणों का प्रयोग किया गया है एवं साहित्यशाóीय विषयों को समझने हेेतु दार्शनिक उदाहरणों का प्रयोग किया गया है। आचार्य वसुगुप्त रचित शैवदर्शन के प्रथम ग्रन्थ शिवसूत्र में ही कई साहित्यिक रूपकों का उल्लेख मिलता है। वहाँ आत्मा को नर्Ÿाक एवं इन्द्रियों को प्रेक्षक कहा गया है।7

कश्मीर परम्परा के साहित्यशाóीय ग्रन्थों में प्राय शैवदार्शनिक शब्दावली का प्रयोग मिलता है, यहाँ तक कि गन्थों के नामकरण का आधार वही प्रतीत होता है। मम्मट कृत काव्य में प्रकाश शब्द का प्रयोग दर्शाता है कि मम्मट शैवदर्शन से प्रावित थे जो मंगलाचरण में प्रयुक्त नियति’8 शब्द के प्रयोग से और स्पष्ट हो जाता है। नियतिशब्द वस्तुत शैवदर्शन का एक पारिाषिक शब्द है। मम्मट ने मंगलाचरण में उल्लेख किया है कि नियतिकृता नियमरहिताम्।

उपर्युक्त पंक्ति की वृŸिा में आचार्य मम्मट ने उल्लेख किया है कि नियति शक्त्या नियतरूपा9 इसकी व्याख्या करते हुए गणेशत्र्यम्बक देशपाण्डे ने लिखा है कि मम्मट के कथन का तात्पर्य है कि कवि की सृष्टि नियति के नियमों से मुक्त है। जबकि ब्रह्मा की सृष्टि नियति के नियमों से संचालित होती है। कश्मीर शैवदर्शन में नियति शक्तिका एक रूप है जो मायीय जगत् में कार्यरत है। इसकी परिाषा इस प्रकार है - नियतिर्योजनां Ÿां विशिष्टे कार्यमण्डले। इसे हम कार्य-कारण-सम्बन्ध की एक शृंखला अथवा व्यावहारिक  जगत् का एक प्रकार का यान्त्रिक कारणता नियम कह सकते हैं। कवि ऐसे किसी यान्त्रिक कारणता नियम से नहीं बँधता।10

इससे स्पष्ट होता है कि मम्मट शैवदर्शन के अच्छे जानकार एवं उससे प्रावित थे।

इसके अतिरिक्त कुन्तक, िनवगुप्त, जयरथादि ऐसे नाम हैं, जिनके साहित्यशाóीय ग्रन्थों में शैवदार्शनिक शब्दावली प्रायश परिलक्षित होती है। आचार्य कुन्तक ने वक्रोक्तिजीवित में स्थान-स्थान पर स्पन्द शब्द का प्रयोग किया है।11 उनके ग्रन्थ में स्पन्द शब्द का प्रयोग लग शताधिक बार हुआ है। यह स्पन्दशब्द शैवाद्वैत की स्पन्द शाखा का प्रधान Ÿ है।

आचार्य िनवगुप्त शैवाद्वैत दर्शन के प्रधान आचार्य हैं, साथ ही साहित्यशाóीय परम्परा में इनका प्रमुख स्थान है। आचार्य िनव ने तन्त्रालोक एवं अन्य दार्शनिक ग्रन्थों में स्थान-स्थान पर साहित्यिक रूपकों की चर्चा की है। आचार्य िनवकृत साहित्यशाóीय गन्थों में शैवदर्शन का प्राव पूर्णत परिलक्षित होता है। वास्तविकता यह है कि उनके द्वारा रचित साहित्यशाóीय ग्रन्थों को प्रत्यिज्ञा दर्शन की आधारूमि के बिना समझना सं नहीं है। िनवारती में वर्णित अधिकारी तथा लोचन में वर्णित सहृदय का सम्बन्ध वस्तुत हृदयसे है। हृदय मूलत शैवदर्शन का महŸवपूर्ण Ÿ है, जिसे विमर्श, आनन्द, शक्ति, प्रत्यवमर्श, स्फुरŸाा जैसे िन्न-िन्न नामों से जाना जाता है। िनवारती में रसानुूति की दशा को संविद्विश्रान्ति, समापŸिा आदि शब्दों से िहित किया गया है, जो शैवदर्शन में परमशिवमयता के लिये प्रयुक्त होते हैं।

वक्रोक्तिजीवित एवं शैवाद्वैत दर्शन -

वक्रोक्तिजीवित काव्यशाóीय ग्रन्थ है जो पूर्णत शैवदर्शन से सम्बद्ध है क्योंकि इसके रचनाकार आचार्य कुन्तक शैव थे। उनके इस काव्यशाóीय ग्रन्थ को देखकर प्रतीत होता है कि उन पर कश्मीर शैवदर्शन की स्पन्द शाखा का प्राव है। वक्रोक्ति जीवित में अध्यायों को उन्मेष कहा गया है। उन्मेष शैव दर्शन का पारिाषिक शब्द है। यह सृष्टि सम्बद्ध शब्द है। तन्त्रसार की नीरक्षीर विवेक व्याख्या में उन्मेष को परमेश्वर की तीसरी शक्ति कहा गया है। यह आद्य परिस्पन्द है। वैचारिक उल्लास शक्ति है।12

वक्रोक्तिजीवित में अनेकश स्थान-स्थान पर िन्न-िन्न रूपों में (स्पन्द, स्वस्पन्द, परिस्पन्द) प्रयुक्त शब्द मूलत स्पन्दर्शन का महŸवपूर्ण Ÿ है। वक्रोक्तिजीवित के मंगलाचरण में ही कुन्तक परिस्पन्द शब्द का प्रयोग किया है जो शक्ति स्वरूप है।13

स्पन्द शब्द स्पदि किंचिच्चलनेधातु से निष्पन्न हुआ है, जिसका अर्थ किंचित् चलनहै। स्पन्द की व्याख्या में उत्पलाचार्य ने कहा है कि स्पन्दनश्च निस्तरङ्गस्यास्य तावत् परमात्मन युगपन्निर्विकल्पा या सर्वत्रौन्मुख्यवृŸिाता।अर्थात् समस्त आकारों में औन्मुख्यवृŸिाता अर्थात् उसकी ओर उन्मख हो जाना स्पन्द है। इसके दो रूप हैं -

1. सामान्य स्पन्द - इस जगत् के परमकारणूत सत्य अपने स्वरूप का यह मैं हूँ इसी से सब प्रूत होता है। इसी में सब प्रलीन हो जाता है। इस प्रकार का जो परामर्श रूप आन्तरिक ज्ञान है, वह सामान्य स्पन्द है।14

2. विशेष स्पन्द - अनात्मूत देहादि में अपने िमान की उद्ावना करते हुए एक-दूसरे से िन्न मायाजन्य प्रमाताओं के विषयूत मैं सुखी हूँ, मैं दुखी हूँ, इत्यादि Ÿ, रजस् एवं तमोरूप युक्त ज्ञान के प्रवाह रूप संसार के जो कारण हैं, वेेे विशेष स्पन्द है।15

वक्रोक्ति जीवित में स्पन्द शब्द का कई रूपों में प्रयोग किया गया है। आचार्य कुन्तक ने स्पन्द का प्रयोग स्वाव के पर्याय के रूप में किया है। काव्ये सहृदया काव्यार्थ विदस्तेषामाह्लादमानन्दं करोति यस्तेन स्वस्पन्देन आत्मीयेन स्वावेन सुन्दर सुकुमार इति।’16 ‘यत्र यस्मिन् ावानां स्वाव स्वपरिस्पन्द सरसाकूतो रसनिर्रािप्राय इत्यादि।’17

उपर्युक्त दोनों उद्धरणों में कुन्तक ने स्पन्द का प्रयोग स्वाव के पर्याय रूप में किया है। शैव दर्शन में स्पन्द का अर्थ स्वाव ही है। यह शक्ति का स्वाव है।

इसके अतिरिक्त स्पन्द शब्द का प्रयोग धर्म के पर्याय रूप में विलसित के पर्याय रूप में हुआ है। जो पूर्णत शैवदर्शन से प्रावित अवधारणा है।

प्रति -

प्रति कवि कर्म का प्रधानूत कारण है, जो काव्यसर्जना का आधार है। काव्य में प्रति की अवधारणा शैव दर्शन से प्रावित रही है। जिस प्रकार परमशिव अपनी स्वातन्त्र्य शक्ति से विश्व का उन्मीलन करते हैं, उसी प्रकार कवि प्रति रूप अपनी स्वातन्त्र्य शक्ति से काव्य का निर्माण करता है। परमशिव की तरह कवि काव्यजगत् के रूप में स्वयं को ही व्यक्त करता है। कवि की इच्छा शक्ति का स्वातन्त्र्य काव्यजगत् में प्रति कहलाता है।

कवि सृष्टि के प्रसंग में इसे प्रति कहते हैं और परमशिव जब स्वयं को व्यक्त करते हैं तो उस सन्दर् में इसके लिये परा प्रतिशब्द का प्रयोग किया जाता है। प्रति एवं परा प्रति के रूप में परा (परावाक्, पराशक्ति) की यह Ÿ मीमांसीय अवधारणा ही प्रति (कवि सृष्टि) की काव्य सम्बन्धी अवधारणा का मूल है। कवि और परमशिव दोनों ही अपने-अपने संसार को अपनी स्वतन्त्र इच्छा के अनुसार व्यक्त करते हैं। कवि के सन्दर् में आनन्दवर्द्धनाचार्य द्वारा कहा गया है कि -

अपारे काव्यसंसारे कविरेव प्रजापति।

यथास्मै रोचते विश्वम् तथेदं परिवर्Ÿाते।।18

दूसरी ओर प्रत्यिज्ञाहृदयम् में क्षेमराज कहते हैं -

सा स्वेच्छया स्विŸाौ विश्वमुन्मीलयति।19

िनवगुप्त ने इसे चित्प्रति कहा है। जिसका अर्थ चैतन्यात्मक इच्छा है। इच्छा ही प्रति है। प्रज्ञा है। आदिम स्पन्दन के बार-बार उल्लसित होने की आकांक्षा है।20

प्रति का लक्षण आचार्य िनवगुप्त ने साहित्यशाóानुसार ही दिया है। प्रतिानवनवोल्लेखशालित्वात्प्रतिामित्युक्तम्। यहाँ यह शैवी शक्ति का उन्मेष है।21 िनवगुप्त इसी प्रति को कविसृष्टि का कारण मानते हैं -

आद्योद्रेकमहŸवेऽपि प्रतिात्मनि निष्ठिता।

धु्रवं कवित्व वक्रत्वशालितां यान्ति सर्वत।।

अर्थात् प्रमाता में कवित्व शक्ति, वक्तृत्व शक्ति का अथवा शाó निर्माण शक्ति का सामर्थ्य प्रति से उच्छलित हो उठता है।22 अत प्रति िव्यक्ति का कारण है।23 यह प्रति कवि की काव्यसृष्टि के लिये ही आवश्यक नहीं है, अपितु व्यंग्यार्थ प्रतीति कराने हेतु इसका सहृदय सामाजिक में होना नितान्त आवश्यक है।24 दर्शनशाóीय आध्यात्मिक पृष्ठूमि में प्रति को दोनों स्तरों पर परिाषित किया गया है। प्रथम स्तर (उन्मेष) में वह परमशिव की शक्ति है, तो द्वितीय स्तर पर वह व्यक्ति प्रमाता की आध्यात्मिक शक्ति है। जिसके आश्रय से व्यक्ति सर्वोच्च प्रकाश में स्थित हो जाता है। तन्त्रालोक में कहा गया है कि -

‘‘प्रति व्यक्ति को वैयक्तिकता के धरातल से उठाकर सद्विद्या की दशा तक पहुँचा देती है। इस दशा में वह शक्ति Ÿ के रूप में जाना जाता है। यदि मनुष्य सद्विद्या के धरातल से नहीं उतरता तो वह शिव ही हो जाता है।’’25

इस प्रकार प्रति की अवधारणा प्रत्यिज्ञाशाó से प्रावित रही है। प्रति को िनवगुप्त एवं उनके गुरु ट्टतौत ने साहित्यशाó में स्थापित किया है। वह शैवाद्वैतवादी दार्शनिक दृष्टि के कारण ही सम् हुआ है।

उपर्युक्त विवेचन से स्पष्ट हो जाता है कि साहित्यशाó एवं प्रत्यिज्ञा शाó (शैवदर्शन) में गहरा सम्बन्ध है। साहित्यशाó में केवल िनवकृत ग्रन्थों का ही अपितु परवर्ती ग्रन्थकारों में कश्मीर शैवदर्शन का प्राव परिलक्षित होता है। आचार्य विश्वनाथ के रसस्वरूप में पूर्णत शैवाद्वैतवादी दृष्टि ही प्रतीतिगोचर होती है।

सन्दर्

1. सुखदुखस्वावो रस। िनवारती, षष्ठ अध्याय पृ. 244

2. चैतन्य आत्मा आनन्दमय। शिवसूत्र 1.1

3. श्रीमत्परम शिवस्य परमानन्दमय प्रकाशैकघनस्य एवंविधमेव शिवादिधरण्यन्तमखिलमेदेनैव स्फुरति। तु वस्तुत अन्यत् किंचित् ग्राह्यं ग्राहकं वा। अपितु परमशिवट्टारक एव इत्थं नाना वैचित्र्यसहस्रै स्फुरति। प्रत्यिज्ञाहृदय, सूत्र 3

4. सर्वैवायं विश्वप्रपंच आनन्द शक्ति विस्फार। तन्त्रालोक, आह्निक 3, ाग 1, पृ. 478

5. नाट्यावानुकीर्Ÿानम्। नाट्यशाó, द्वितीय अध्याय

6. नर्तक आत्मा - () नृत्यति अन्तिर्निगूहितस्वस्वरूपावष्टम्मूले, Ÿाज्जागरादि नानाूमिकाप्रपञ्चं, स्वपरिस्पन्द- लीलयैव स्विŸाौ प्रकटयति। इति नर्Ÿाक आत्मा। शिवसूत्रवृŸिा 3.9

     () रङ्गोऽन्तरात्मा - रङ्ग Ÿाद्ूमिकाग्रहणस्थानम्, अन्तरात्मा संकोचावासा सत्Ÿ शून्य प्रधान प्राणप्रधनो वा पुर्यष्टकनियन्त्रितो जीव। तत्र हि अयं कृतपद स्वकरणपरिस्पन्दक्रमेण जगन्नाट्यमाासयति। वही 3.10

     () प्रेक्षकाणीन्द्रियाणि - संसारनाट्यप्रकटनप्रमोदनिर्रं स्वत्वरूपम् अन्तर्मुखतया साक्षात् कुर्वन्ति। वही 3.11

7. काव्यप्रकाश, मंगलाचरण

8. काव्यप्रकाश, मंगलाचारण की वृŸिा

9. िनवगुप्त, पृष्ठ 113

10.         वक्रोक्तिजीवित, मंगलाचरण, कारिका

11.         यस्यान्मेषनिमेषाभ्यां जगत प्रलयोदयो। तं शक्ति चक्रविवप्रवं शङ्करं स्तुम। स्पन्दकारिका 1.1

12.         परमहंस मिश्र, तन्त्रसार (नीरक्षीरविवेक व्याख्या), तृतीय आह्निक, पृ. 60

13. जगत्त्रितयवैचित्र्यचिŸाकर्मविधायिनम्।

     शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुम।। वक्रोक्तिजीवित, मंगलाचरण

14.         परमकारणूतस्य सत्यस्य आत्मस्वरूप अयमहमस्मिअत सर्व प्रवति अत्रैव प्रलीयते इति प्रत्यव-मर्शात्मकी निजोधर्म सामान्यस्पन्द। स्पन्दकारिकाविवृŸिा 2.5

15.         विशेषस्पन्दा अनात्मूतेषु, देहादिषु, आत्मािमानमुद्ावयन्त परस्परिन्नमायीयप्रमातृविषया सुखितोऽहं दुखितोऽहमित्यादयो गुणमया प्रत्यवप्रवाहा संसारहेतव। वही

16.         वक्रोक्तिजीवित, 1.9 टीका

17.         वक्रोक्तिजीवित, 1.4 की वृŸिा

18.         ध्वन्यालोक

19.         प्रत्यिज्ञाहृदयम्, सूत्र 2

20.         असौ प्रति प्रज्ञा नाम आद्योच्छलŸाात्मकत्वेन बहिरुल्लिलसिषास्वावाम्। तन्त्रालोक, ाग 1 आह्निक प्रथम, पृ. 20

21.         तन्त्रालोक, ाग 4, पृ. 161-162

22.         वही, 11.78

23.         प्रतिावद् गुरुशाóादि लक्षणापि प्रमाणमिव्यक्ति निमिŸामस्ति इति। वही, 13.155, पृ. 516

24.         अधिकारी चात्र विमलप्रतिानशालिहृदय। िनवारती, अध्याय षष्ठ

25.         एव प्रतिायुक्त शक्तित्वं निगद्यते।

     तत्पातावेशतो मुक्त शिव एव वार्णवात्।। तन्त्रालोक 13.118


 


 


 

ज्योतिष के आधार पर पुराणों का काल गणना

डा0 महाकान्त ठाकुर

 

ज्योतिषषास्त्र:-

1. कुछ अर्वाचीन विद्धानों का मत है कि भारतीयों ने कालगणना (ज्योतिषज्ञान) यूनानियों से सीखें हैं। यूनानीयों का भारत से सम्पर्क अलेक्जेण्डर के भारत आक्रमण के अनन्तर ही हुआ। यद्यपि अलेक्जेण्डर  भारत के भीतर प्रवेष कर भारतीयों से अधिक सम्पर्क स्थापित नहीं कर सका। तथापि उसके सौ दो सौ वर्ष बाद भी उस के आक्रमण होते रहे तथा मध्य भारत तक उनकी पहुँच बनीः अर्थात आते रहे, इसके अलेक्जेण्डर के सौ दो सौ वर्ष बाद पुराणों का बनना सिद्ध होता है। उनका कहना है कि महाभारत में मेष, वृष आदि राषि गणना कहीं नहीं आती, किन्तु पुराणों में बहुधा मेष, वृष आदि राषियों का उल्लेख आया है, और महाभारत में होने के कारण यह सिद्ध होता है कि राषि गणना भारतीयों ने यूनानियों से सीखें।

2. आज हम जिस प्रकार रवि, सोम, मंगल आदि वार गणना करते है, उस प्रकार वारों का नाम महाभारत में कही-कही मिलता है। जो वार गणना भारतीयो ने कैलेडिया प्रदेष से सीखें हैं। इससे भी यह सिद्ध होता है कि उस प्रदेष से सम्पर्क होने के बाद ही पुराणों बनना सिद्ध होता है।

3. महाभारत में नक्षत्र गणना कृत्रिका से आरम्भ की जाती है, किन्तु पुराणों में अष्विनी से ही नक्षत्र गणना मिलती है। इससे यह सिद्ध होता है कि महाभारतकाल में सम्पति बिन्दु कृत्रिका पर या इसलिए कृतिका को ही आरम्भ बिन्दु नक्षत्र माना जाता था। किन्तु पुराणों के समय में समपति बिन्दु अष्विनी पर गया। अष्विनी से नक्षत्र गणना वराहमिहिराचार्य ने परिवर्तित की है, इसलिए वराहमिहिराचार्य का काल या सम्पति बिन्दु के कुछ अंषों का भेद माना जाय तो उस आचार्य से दो चार सौ वर्ष पूर्व ही पुराणों का काल निर्धारित हो सकेगा। इस प्रकार महाभारत और पुराणों के कालों में बहुत समय का अन्तर सिद्ध होता है।

अब एक अध्ययन गोल परिभाषा के उन वृतों का जो विषुव एवं क्रान्ति वृत के नाम से प्रसिद्ध है।

ज्योतिषषास्त्रक में खगोल के मध्य का मण्डल ‘‘ विषुवद वृत ‘‘ नाम से कहा जाता है और सूर्य का भम्रण मार्ग जो विषुवद वृत से प्रायः 28‘ उत्तर और प्राय‘ 28‘ दक्षिण तक होता है ‘‘ क्रान्ति वृत के नाम से जाना जाता है। यह सर्वविदित है कि आर्यभट्ट के अतिरिक्त भारत के सभी ज्योतिर्विद सूर्य का ही भ्रमण मानते थे। केवल आर्यभट्ट ने ही भूमि का भ्रमण माना है। इस प्रकार यहाँ सूर्य के भ्रमण मार्ग को ही क्रान्ति वृत माना गया है। भू-भ्रमण मानने वालों ेमत से भी कोई भेद नहीं पड़ेगा।

सूर्य का दर्षन हमें विषुवद्वृत से 28‘ उत्तर और 28‘ दक्षिण तक होता है, जिसे हम क्रान्ति वृत के नाम से जानते है। या यों कहना चाहिए कि आधुनिक मत में भूमण्डल का भ्रमण मार्ग ही ‘‘ क्रान्ति वृत्त ‘‘ कहलाता है। इस क्रान्तिवृत का विषवद्वृत्त के साथ दो स्थानों पर स्पर्ष होता है। जिस दिन उस स्थान पर सूर्च पहुँचता है, उस दिन भारत में दिन और रात बराबर होते है। एक बार वसन्त और दूसरी बार शरद् में ऐसा प्रसंग होता है। इस सम्बन्ध स्थान को ‘‘ सम्पात ‘‘ बिन्दु के नाम से जाना जाता है। यह ‘‘ सम्पात बिन्दु ‘‘ अपने स्थान से हटता रहता है। लगभग वर्ष 62 में एक अंष हट जाता है। अब यह आधुनिक विद्धानों से भी निर्णीत हो चुका है। जो कि अयनांष आदि साधनों से भी प्राप्त है। इस तरह इस गणितानुसार सम्पात बिन्दू को पूरा एक नक्षत्र हटनें में लगभग 60 वर्ष लगते है। अतः 13‘, 20‘‘ कला का एक-एक नक्षत्र माना जाता है। यह सम्पात बिन्दु पूर्व से पष्चिम की ओर हटता है। जैसा कि अष्विनी के बाद रेवती के बाद उत्तर भाद्र इत्यादि जिस समय जहाँ सम्पात बिन्दु होता है वही नक्षत्र आदि में गिना जाता रहा है। ऐसा आधुनिक विद्धान भी मानते है।

वराह मिहिराचार्य के ग्रन्थों (बृ0सं0, बृ0जा0 आदि) के अवलोकन से ज्ञात होता है कि उन्होनें अष्विनी से गणना प्रवृत की है। अतः उनके समय में अष्विनी नक्षत्र के आरम्भ में ही सम्पात बिन्दु था। अर्थात् सब नक्षत्रों के आरम्भ में अष्विनी को स्थान दिया गया ऐसा माना जाता है। सम्पात बिन्दु जहाँ हो, उससे खगोल के एक चौथाई पूर्व भाग में अर्थात पौने सात नक्षत्र पूर्व उत्तरायण होता है। इसलिए वराहमिहिराचार्य के समय में उत्तरायण उत्तराषाढ़ नक्षत्र के द्वितीय चरण में होता था। यह भी उन्होंने लिखा है। वर्त्तमान में सम्पात बिन्दु उत्तराभाद्रपद के प्रथम चरण के चतुर्थ अंष पर है। इस प्रकार गणना करने पर आज पूर एक नक्षत्र और प्रायः 90‘ (अंष) वराहमिहर के बाद सम्पात बिन्दु हटा सम्पात बिन्दु के 1 अंष हटनें में 62 वर्ष का समय लगता है, तथा एक नक्षत्र का अतिक्रमण करने में 960 वर्ष लगते है। इस गणना के आधार पर आज वराहमिहिर का समय 960$720=1680 वर्ष पूर्व को जाता है। किन्तु इसमें कुछ अंषों का भेद होने से कुछ न्यूवता हो सकती है। वेदाड्. ज्योतिष में श्रविष्ठादौ प्रपद्येते इत्यादि से हिसाब करने पर आज सम्पात बिन्दु उस समय से 46 अंष 40 कला हठ गया होगा, तथा इस आधार पर गणना करने से वेदाड्. ज्योतिष का काल आज से 3360 वर्ष पूर्व निर्मित हुआ होगा। वेदाड्. ज्योतिष में 5 वर्ष का युग माना गया है। यह छोटी युग कल्पना उन्होंनें पौराणिक महान युग कल्पना को देखकर ही की है, इस अनुमान से पुराण वेदाड्. ज्योतिष से पूर्व का प्रतीत होता है। इसके अतिरिक्त महाभारत में नक्षत्र गणना कृत्रिका नक्षत्र से कई जगह लिखी गई है, अतः उस समय से सम्पात बिन्दु कृत्रिका नक्षत्र के आरम्भ में था। यह सिद्ध होता है, तथा महाभारत में वन पर्व के मार्कण्डेय समस्या प्रकरण में एक कथा मिलती है। जब स्कन्द को सेनापति बसनाया गया उस अवसर पर छः ऋषि पत्नियाँ स्कन्द के पास आकर कहने लगी कि हमें सुन्दर आचरण में रहते हुए भी ऋषियों ने क्रोध से व्यर्थ छोड़ दिया है। हम तुम्हें देव सेनापति के रूप में अभिषिक्त हुई जानकर तुम्हारेे शरण में आये हैं। अनन्तर स्कन्द इन्द्र का सम्पर्क होता है, तथा इन्द्र अपनी समस्या (जो इस प्रकार है रोहिणी की छोटी बहन अभिजित रोहिणी के साथ स्पर्धा करती थी तथा उससे बड़ी बनना चाहती थी ) ब्रहमा जी से कहने को कहा , तथा स्कन्द ब्रह्मा जी से विमर्ष कर ब्रहमाजी ने उस समय धनिष्ठा को आदि में रखकर समय की कल्पना की और रोहिणी नक्षत्र सबसे पूर्व में माना गया। इससे नक्षत्रों की संख्या समान हो गई।

युधिष्ठिर के राज्यकाल में सप्तर्षि मघा नक्षत्र पर , इसलिए रोहिणी आदि छः नक्षत्रों को उनहोनें छोड़ दिया। अतः इस आख्यायिका से भी सिद्ध होता है कि उस समय सम्पात बिन्दु रोहिणी नक्षत्र पर था। आदि अनेक -----

 

 

क्रमशः

 


 

 

“Impact of Early Poems on the Creation of 'The Waste Land”

 

Dr. Manoj Kumar Singh

Teacher, Deptt. of English

Gyan Bharti Public School

Laxmi Sagar, Darbhanga

 

The Waste Land' is the most important and the greatest achievement of T.S. Eliot, one of the pioneers of Modern English Poetry.

Modern English Poetry is the product of a reaction against the Victorian poetry, which is essentially a continuation of Romantic moods, modes and attitudes. The spirit of Victorian age demanded a difficult kind of poetry but the Victorian poets couldn't free themselves from the influence of the romantics. Both the Romantics and the Victorians laboured under the misconception that there was a special language and a special subject matter for poetry.

Modern Poetry is characterized by the sedulous avoidance of stock and stereotyped images and expression. Poets create new images and coin new expression. Images are borrowed from different aspects of modern life. For instance, T.S. Eliot compares a quiet evening with "a patient etherized on a table".1No distinction is drawn between poetical and unpoetical words. Poets try to come to grips with the realities of life, however ugly, sordid and unpleasant they may be. Consequently, both the form and content of poetry have been widened. Another characteristic feature of Modern Poetry is the popularity of free verse. The use of free verse signifies poets' impatience with the galling restraints of conventional verse forms.

 

In Modern Poetry, there is conspicuous absence of logical sequence. We get, instead, emotional sequence. This is the chief reason behind the frequent use of associative imagery in Modem Poetry. Poets do not hesitate to bring in recondite references to their own thoughts and feelings without caring whether the readers follow them or not. It is this characteristic of Modern Poetry which has laid it open to the charge of obscurity.

Modern Poets derive their inspirations from a variety of sources. They turn to the Metaphysicals in their attempts to fuse thoughts and feelings into harmonious wholes. Hopkins is another source of inspiration to them.

Since Swinburne there has been no startling poetic aspiration. The poems which have made a stir are primarily the works of authors known as prose writers. They are Stevenson, Kipling and Hardy. Legouis writes:

 "......... Not that poets have been rare, they have never been so numerous; not that they have indolently followed the beaten tracks, for many of them have been inspired by the spirit of novelty and rebellion against admitted rules Pure poetry seems slender, dispersed, and lacking in volume of utterance.”2

Numerous poets have appeared since the beginning of the twentieth century. A place apart must be given to those whose career was cut short by the world war. Of these the best known is Rupert Brook. "His precocious gifts had already attracted attention; he seemed to be a fanciful follower of .he aesthetics; but war gave his verse an impressive gravity, strength and pathos.”3 Some prominent poets of this age were Alfred Noyes, John Masefield, Walt Whitman, T.S. Moore, Laurence Binyon, J. E. Flecker, John Drinkwater, Walter de la Mare and Edmund Blunden. They were all vigorous, talented but uneven writers. They made original contributions to the complex of Modern Poetry with their forcible style, strong, concrete vision and vivid, penetrating realism. Walt Whitman, in his joyful sense of human comradeship, has experimented in various kinds of poetry without settling down to any. It is, therefore, not easy to summaries his character as a poet, yet he is known as the voice of America.

 T.S. Eliot's creative writing can be dated back to his school days. He started writing at a very tender age. The poems of this period are immature, juvenile productions, yet showing signs of poetic talent. The poems written during this period were published under the names of The Smith Academy Record and The Harward Advocate, Prufrock and Other Observations show considerable influence of Eliot's reading of French writers. They are "Sophisticated observations of people, of social behavior and of urban landscape.”4

 Gerontion, Burbank with Baedekar, Sweeney Erect, A Cooking Egg, Sweeney Among the Nightingales, The Waste Land, The Hollow Man are most significant poems that appeared during 1918-25. These poems are strictly urban in characters: "They reveal a deepening of the poets' distress at the corruption and decay of contemporary European civilization. The range and scope of his poetry is now much enlarged.”5 All these poems are great in every respect. The Waste Land, in particular, is "a compressed' epic - for it portrays the state of the civilization out of which it grows.”6 The poems reveal a considerable maturity of the poet's power. The effective use of style and technique is par excellence.

  Fragmented in effect and lacking in cohesion, “The Waste Land symbolizes the breakdown of beliefs and values in the cultural life of the west. The poems of this phase are bleak in tone and have often been regarded as pessimistic. "Their gloom is the resultant of the poet's inner gloom consequent upon over-work, ill'-health, the protracted illness of his wife, and the harrowing, nerve shattering impact of the world war on a sensitive temperament."7

 The influence of some other significant poems on The Waste Land, which were composed during the third and fourth decade of the twentieth century like Ash Wednesday, Animila, Marina, Burnt Norton, East Coker, Journey of the Magi, The Dry Salvages and Little Gidding appeared after Eliot's Joining the Anglian church of England.

 The poems of this phase carry a dose of optimism and ample indications of the solution to the human dilemma. The poems abound in Christian imagery. Some of the poems mentioned above are set in sharp contrast as well. He shifts from the Christian tradition to the eternal problems of humankind:

“The poems combine the drab and grim picture of modern society which has been prominent before with an intricate contemplation of the problems of space and time, life and death, past and future."8

 In literature there can be no water-tight compartment, and no definite lines of demarcation separating the past from the present. However, the year 1890 may be taken to be the turning point in literary tradition and the poems published in the nineties onward bear in them a definite mark of modernity. Modern Poetry, in fact, is a poetry of revolt against tradition, and as such there is much in it that is experimental, ephemeral and puerile. This is why modern poetry is described as "an epidemic of intellectual and emotional diarrohoea.”9 A.C. Ward finds it "eccentric wayward, puerile and common place.”10 It is needless to say that there is much of eccentricity and whimsicality in Modern Poetry. But there can be no denying the fact that some of the modern poets are of outstanding excellence, and the poems produced by them are of permanent and universal significance.

 Modern poets are conscious of the grim realities of life. The tragedy  everyday life has induced in the poet a mood of disillusionment and so poetry today is bitter and pessimistic. The pessimism of the modern poet is more poignant and heart-rending. In a poet like T.S. Eliot we find ample amount of wit, humour, satire and grim jests.

 The poets in modern age seem to be sceptical about God. But it does not mean that religion is no longer a source of inspiration for  modern poets. In T.S. Eliot, we find a revival of Christian mysticism. Eliot has done much to bring about the metaphysical revival. We find in the poems of T.S. Eliot the same use of startling, farfetched imagery in order to arrest the attention of the readers.

 The influence of early poems on the creation of The Waste Land is seen widely by the techniques of music, sculpture, painting and other fine arts. Modem poets freely use the vocabulary of techniques of other forms, producing thereby a synthetic effect of poetic creation. The variations and repetitions in T.S. Eliot's The Waste Land are like the movements of a symphony so much so that LA. Richards goes to the extent of saying that Eliot's poems are the music of ideas. The technique of the cinematography has also been exploited by Eliot in his The Waste Land. Unreleased scenes are presented to create a dramatic situation. No rules of rhyme or metre are followed. Stresses vary according to emotion, and verse rhythm is replaced by sense rhythm. Symbols, often purely personal, are used in abundance to express pure sensations and visions, and the result is increased vagueness and obscurity as is the case both with Yeats and Keats. Obscurity is primarily caused by shift from the external to the rendering of the psyche. It is all due to the influence of modern psychologists namely Freud, Jung and Bergson. Besides, imagism, impression and surrealism are some of the significant innovations in the realm of Modern Poetry. The impressionists seek to convey the vague, fleeting sensations passing through their minds by the use of marvellous imagery and metaphor. The imagists aim at clarity of expression through the use of hard, accurate and definite images to convey their intellectual and emotional complexes. Ezra Pound is the chief exponent of this technique. The surrealists try to express whatever passes in the subconscious, or even the unconscious, without any control or selection by the conscious. These innovations have their pronounced influence on the art of T.S. Eliot in various significant ways. All this increases the complexity of Modern Poetry and the bafflement


of the reader. Eliot's poetic creations, thus, are the result of his extensive reading and acute sense of being. Eliot's use of quotations and allusions, his reference to many languages and literatures, and his implication of a wide range of fact of learning make his poems all the more difficult for the readers to comprehend wholly what he actually drives at. Eliot himself writes:

“A large part of any poet's inspiration must come from his reading and from his knowledge of history. 11

Thus, we can conclude that the influence of early poems on the

creation of The Waste Land is pronounced.

 

Reference:

1.                T.S. Eliot, Colleted Poems.

2.                Legouis, A Short History of English Literature. P-361

3.                Ibid P. - 364.

4.                B.C. Southam: T.S. Eliot: 'Prufrock', 'Gerontion' and other short shorter poems- A Case Book P. 51

5.                F.G. Matthiessen, The Achievement of T.S. Eliot P.- 39

6.                Helen Williams, T.S. Eliot, The Waste Land, P. -41

7.                Ibid, P.-42.

8.                T.S. Pearce, T.S. Eliot, P-26

9.                Roy Campbell

10.           A.C. ward

11.           T.S. Eliot, To- Day, September 1918.

Dr. Manoj Kumar Singh

S/o Shri Nageshwar Prasad Singh

At.+P.O.- Morwara-I

                                                                                     P.S.- Singhia

                                                                          Dist.- Samastipur (Bihar)


 

अद्यत्वे व्याकरणशास्त्रास्य उपयोगिता

डॉ0 सिद्धि कुमार झा

प्राचीनकालतः अद्यत्वेऽपि भाषा हि लोकस्य सर्वश्रेष्ठनिधिरस्ति भाष व्यक्तायां वाचि1 इति धातोः भाषेति सिद्धयति नह्येनां विना जनाः किमपि चारू कर्तुं शक्नुयुः जनानां विचाराः  भाषयैव जनपदे प्रसरन्ति अक्षिसंकोचादिभिः केचन स्वाभिप्रायं प्रकटयन्तोऽपि मानवाः स्फारं स्फारयन्ति परन्तु केवलं विद्यमानानां पुरूषाणामपितु अतिपूर्वजानां युगान्तरीयाणामपि महतां चिचारधारास्माभिर्ज्ञायते, अनुस्रियते सोऽयं भाषाया एव महिमा यथा प्राणिनां कृते क्षितिजलपावकगगनसमीराणामावश्यकता सर्वैः स्वीक्रियते, तथैव भाषावयवभूतानां शब्दानामपीत्यत्रा काश्चन विप्रतिपत्तयः जगति यावन्तो वर्तमाना व्यवहारास्ते सर्वे भाषानुपातिन एवेति प्रत्यक्षानुभवेन सिद्धम् अत एव हरिणोक्तम् -

सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते

अनुविद्धमिव ज्ञानं सर्वं शब्देन मासते2 ।। इति

              अपि यदि भाषाज्योतिर्न स्यात्तदा समग्रं भुवनत्रायमज्ञानान्धकारेण व्याप्तं भवेत् वदति चात्रा दण्डी -

इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रायम्

यदि शब्दाह्नयं ज्योतिरासंसारं दीप्यते 3 ।। इति

              भाषायाम् अज्ञानमूलकं परिवर्तनं भवेत् एतदर्थं व्याकरणशास्त्रास्य अद्यत्वेऽपि महती आवश्यकतास्ति केचन जनाः स्रष्टाइति शब्दस्य स्थाने सृष्टाइति लिखन्ति ते सृष्टिःइति शब्दस्य सादृश्ये सृष्टाइति शब्दनिर्माणं कुर्वन्ति किन्तु ते जानन्ति यत्  सृष्टिःइति शब्दे तथा स्रष्टा इति शब्दे भिन्नः - भिन्नः प्रत्ययो वर्तते   अतएव अनयोः शब्दयोः  स्वरूपेऽन्तरः दृष्टिगोचरो भवति अभिइति उपसर्गेण अपरिचिताः लेखकाः अभिज्ञइति शब्दस्य अकारस्य असुरः इति शब्दस्य अकारसदृशं निषेधात्मकं मत्वा ज्ञातृ इति शब्दस्य कृते भिज्ञः  इति शब्दस्य तथा अज्ञातृइति शब्दस्य कृते अभिज्ञ इति शब्दस्य प्रयोगं कुर्वन्ति4 यः प्रयोगः सर्वथा अशुद्धमस्ति

              अत्रा व्याकरणशिक्षायाः अभावः कारणमस्ति साम्प्रतमपि शिक्षिताः साधूच्चारयन्ति, अशिक्षिताश्चान्यदुच्चारयन्ति यत्रा विज्ञा विद्वान् इति वदन्ति तत्राविज्ञा विद्यमान् इति एवम् आत्मा, परमात्माइत्यनयोः शब्दयोरूच्चारणम् अतमा परमात्मा इति क्रमशः कृषकैः क्रियते प्रायः एवंभूतेषु शब्देषु नोच्चारणलाघवम्, नाप्यालस्यम्, ऋतक्शब्दस्थाने लृतक्शब्दवदशक्तिः कारणम् किन्तु व्याकरणशिक्षाऽभावः कारणम् तथा व्याकरणशिक्षायाः भाषाभेदे प्रधानस्थानम् अपि विद्वांसस्तदा कथं ब्रुवतेस्मेति विचारे ऋग्वेदे तत्रौवोक्तमस्ति -

सक्तुमिव तितउना पुनन्तो यत्रा धीरा मनसा वाचमक्रत

अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि5 ।। इति

              यथा सतुषं सक्तुम् तितउना - चालिन्या विशोध्य स्वीकुर्वन्ति मनुष्याः, तथैव विद्वांसो विविच्यापशब्देभ्यः साधुशब्दान् तथैव विद्वांसो विविच्यापशब्देभ्यः साधुशब्दान् व्यवहरन्ति स्मेति भावः एवं तदानीमपि शुद्धवाचि दोषप्रसक्तिः स्पष्टमवगम्यते।

              अतः परं ब्राहम्णग्रन्थेषु भाषाभेदोऽयं दैवीवाग्‘ ‘मानुषीवाग्इति नामतः स्पष्टोऽभवत् तद्यथा -

              यदिदं पुरा मानुषीं वाचं व्याहरेत् ततो वैष्णवीमृचं वा यजुर्वा जपेत्6

              अपि शर्मासीतिमन्त्रास्य ब्राहम्णे चर्म वा अपि एतत् कृष्णस्य तदस्य तन्मानुषम्, शर्मदेवत्रा तस्मादाह शर्मासीति7

     तदेवंविधानेकवचनैर्भाषाद्वयव्यवहारो जनेषु प्राचलदिति बुध्यते अत्रोदमपि सहैवावगम्यते यद् भेदोऽसौ साधारणः, तु संस्कृत - पालि - ग्राीक ि- लैटिनप्रभृतिभाषावद् मौलिकः पुरा साम्प्रतं यज्ञादिकाले देवभाषयैव व्यवहारः प्राचलत्, चलति साधारणवार्तासु तथा नियम इति नियतः खलु पन्था आसीत्, अस्ति परन्नैतावतोभयोर्महद् वैलक्षण्यमुपपादयितुं शक्यते यतो हि ब्राहम्णविख्यातभाषाद्वयी धारा यास्ककृन्निरूक्तादारम्य पाणिनिपर्यन्तं प्रवहन्ती दृश्यते तत्रा भगवता यास्केन, ‘नेति प्रतिषेधार्थीयो भाषायांम8, उभयमन्वध्यायमित्युक्त्वा तयोर्माषयोरैक्यमेव सूचितम् यदि निषेधवाचको लौकिको नकारः वेदे निषेधवाचकत्वे सति, उपमावाचकश्च स्यात्तर्हि तेन कृतमन्यद् बहु, यतः  शब्दानामेकार्थत्वे नानार्थत्वे वा आप्तव्यवहारादयः कारणानि भवन्ति ततश्चैकत्रा निषेधार्थे उपमार्थेऽपि, अपरत्रा केवलं प्रतिषेधार्थे आप्तव्यवहारो जात इति मन्यते महर्षिपाणिनिनापि चतुर्थ्यर्थे बहुलं छन्दसि9, ‘प्रथमायाश्च द्विवचने भाषायाम्10, इत्येवंविधसूत्रौस्तयोः साधारणत्वमेव प्रतिपादितम् तद्वै दैवी मानुषीति भाषा - भागद्वय यास्क पाणिनिकाले छन्दः,  भाषेति नाम्ना जातम्

              अर्थात् ब्राह्मणकाले या वैदिकी वाक् सा दैवी वाक्, या तु ततः कि×िचदभेदमापन्ना व्यवहारिकी वाक् सा मानुषां वागित्युच्यते स्म   साम्प्रतं तामेव मानुषीं वाचं संस्कृतं संस्कृतमिति व्यवहरन्ति जनाः परमुभयोर्देवभाषेतिपदेन ग्रहणमिति विवेकः

              तत्रोभयत्रापि व्याकरणशिक्षाऽभावेन अपभ्रंशाः आपतिताः, एव बहुलीभूताः कालान्तरे भाषान्तरनिर्माणहेतवो जाताः तदनु तत्रापि निर्दिष्टकारणकलापैः ततोऽपि विकृतशब्दा निपतन्ति स्म, तेभ्यश्च भाषान्तरं नानाभाषात्वकल्पवीजम् जातमिति अतएवाधुना केवलं भारत एव पंचविंशोत्तरशतद्वयं (225) भाषोपसंख्यानं जातम्

              वर्णोच्चारणे कथं प्रवर्तितव्यम् संयुक्ताः शब्दाः संग्राह्या इत्यादेर्निदर्शनं शिक्षासु सुस्पष्टम् तद्यथा -

व्याघ्री तथा हरेत् पुत्रान् द्रंष्ट्राभ्यां पीडयेत्

भीता पतनभेदाभ्यां तद्वद् वर्णान् प्रयोजयेत् ।।

यथा सौराष्ट्रिका नारी तक्रमित्यभिभाषते 11

एवं ाः प्रयोक्तव्याः रवे अराँ इव खेदया ।।

              इत्थं नानावचनैरिदमवबुध्यते यच्छब्दोच्चारणे सर्वदा सावधानेन भवितव्यमिति शिक्षा, अन्यथा विकृताः शब्दा निपतिष्यन्ति, ततश्च समाजे उच्चारयितुरुपहासः सर्वतः पराभवश्च प्रसिद्ध एव ‘‘तेऽसुरा हेलयो हेलय इति कुर्वन्त पराबभूबुरि12, ति महाभाष्योपन्यासात् तत्रौव  पात×जले सम्यग्वर्णप्रयोगस्य महत्फलमप्युक्तम् -

              एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवति13‘, इतयनेन अतएव याज्ञवल्क्यशिक्षायां संयुक्तवर्णानामुच्चारणप्रकारो दृष्टान्तमुखेनोक्तः, तद्यथा -

यथा पुत्रावती स्नेहाच्युम्बते निजमौरसम्

एवं वर्णाः प्रयोक्तव्या ‘‘यु×जान‘‘ इति दर्शनम् ।।14

              अयम्भावः - यदा पुत्रावती स्नेहवशात् पुत्रां चुम्बति, तदानीं यथा तदोष्ठयोः संकोचः सम्पद्यते तथैव यु×जानइति पदप्रयोगेऽपि सम्पद्यताम् यदि लाघवात्तथा बोभवीति  तदा युजानइति जायते अत्रा तत् पदप्रवक्तारः प्रमाणम्, इदमेवास्य वैज्ञानिकं तथ्यम्, स्वल्पेनाप्यनवधानेन स्वस्थानभ्रष्टा वर्णा बहुविकृतिमालभन्ते, विकृताश्च ते विपरीतार्थमप्यावहन्ति  यथा - मधुर- माहुर, स्तुति - थुई, इति भवतु प्राकृते थुईइति पदेन स्तुतिरूपार्थबोधः किन्तु लोके अधुना थुईइत्यनेन निन्दैवावगम्यते, तत्पदद्वित्वे (थुई - थुई) जाते तु महानुपहासः संव्यज्यते एवं क्षोभ इत्यस्य विकृतरूपम्् छोहइति तत्रा क्षोभपदं कष्टरूपार्थं बोधयति छोहइति प्रेमाष्पदं दधाति, अत्रार्थान्यत्वं स्पष्टम्   तथा महाकवितुलसीदासोप्याह -

              तजब छोभ जनि छाड़िअ छोहू‘15 इति पद्ये विकृतेन पदेनार्थभेदम्

              एवं हि दृश्यते यत् भाषाया मार्गः उच्चावचः भवति   तत्रा पदे - पदे स्खलनं भवेद्दिति तन्मार्गे सुष्ठुभाषार्थं व्याकरणशास्त्रास्य ज्ञानमद्यत्वेऽपि आवश्यकं विद्यते, अन्यथा विद्वत्समाजे वयं हास्यस्य पात्राणि भवेम व्याकरणाध्ययनस्य महत्तामवलेाक्यैव केनचिद् विदुषा जनहितबुद्धया प्रोक्तमिदं सुभाषितम् -

 

यद्यपि बहुनाधीषे, पठपुत्रा व्याकरणम्

स्वजनः श्वजनो मा भूत,

सकलं शकलं सकृच्छकृत्  ।।16 इति।।

संदर्भग्रन्थाः -

1. सिद्धान्त कौमुदी, भ्वादिप्रकरणम् धातुसंख्या ,  642

2. वाक्यपदीयम् 1. 124

3. काव्यादर्शः 1. 4.

4. भाषाविज्ञानस्य भूमिका प्रो0 देवेन्द्रनाथ शर्मा पृ0 संख्या - 87, 88

5. ऋग्वेदः 0 2, 0 24, 0 - 10, सू0 - 71 - 72

6. शतपथब्राहम्ण का0 - 1 - ब्रा0 4  1

7. ब्राह्मणग्रन्थः

8. निरूक्तम्

9. अष्टाध्यायी 2 - 3 - 62

10. अष्टाध्यायी 7 - 2 - 88

11. पाणिनीय शिक्षा - 25 - 26

12. पात×जलमहाभाष्यम्

13. पात×जलमहाभाष्यम्

14. याज्ञवल्क्यशिक्षा

15. तुलसीकृतरामायणम्

16. प्रसिद्धश्लोकः

                                                                     

काव्य प्रस्थान विमर्शः

सुमित कुमार मंडन

इह साहित्यषास्त्रे बहूनि प्रस्थानानि सन्ति तानि गुणालटाररीतिवृत्तिरसध्वनीति नाम्ना प्रसिद्धानि निगद्यन्ते। प्रतिष्ठन्ते परम्परया ब्यवहिþयन्ते अनेनेति प्रस्थानम्। अनयाव्युत्पत्त्या परम्परातः प्राप्तानामेव व्यवहाराणां प्रस्थानसंज्ञा भवतीति निष्चीयते। तथा साहित्यषास्त्रम् अलटारषास्त्रनाम्नाùपि ब्यवहिþयते। साहित्यषास्त्रस्य वेदाग्त्वमपि अग्ीकृतं वर्त्तते। राजषेखरेण काव्यमीमांसायाम् अस्य वेदाग्त्वं संसाधितम्। तन्मते साहित्यषास्त्रस्य स्वतन्त्रतया किमपि स्थानं नास्ति। किन्तु चतसृणां विद्यानां निस्यन्दभूतं साहित्यषास्त्रमिति प्रतिपादितम्। यथोफं काव्यमीमांसायाम्- ‘‘उपकारकत्वादलटारः सप्तममग्मिति’’ यायावरीयः ऋते तत्स्वड पापरिज्ञानादेवार्थानवगतिः। पज्चमी साहित्यबिद्येति यायावरीयः साहि साहित्यविद्या चतसृणामपि विद्यानां निस्यन्दड पा इति। साहित्यषास्त्रस्यालटार षास्त्र नाम्ना व्यपदेषः अतिप्राचीनः एव नतु सर्थथा कल्पितः वेदादिग्रन्थेष्वपि अस्यषास्त्रस्योल्लेखः विद्यते। तथा हि ‘‘तदप्युपमाùस्ति’’ इत्यादिना षतपथब्राह्मणेùपि अलटारषास्त्रस्य वेदोपजीवकत्वं प्रमाणितं भवति। तत एव साहित्यमूलस्यालटारषास्त्रस्य वेदागेपाग्समानकालिकत्वं प्रतिपादितम् भवति। इत्थज्चोभयोरपि दृष्यश्रव्यकाव्ययोः वेदमूलकत्वमेव प्रतिपादितम् भवति। तथा हि अग्निपुराणेùपि श्रव्यदृष्ये उमेùपि काव्ये सम्यक्तया व्युत्पादिते वर्त्तेते। वस्तुतस्तु अलटारशास्त्रस्य प्राचीनतमोग्रन्थः भरतप्रणीतं नाटयषास्त्रमेव वर्त्तते। एतस्य षास्त्रस्योत्पत्तिः त्रेतायुगे ब्रह्मणः सकाषात् सज्जाता। यतोहि कृतयुगे जनानां मनोरज्जनसाधनस्यावष्यकतैव नासीत्। त्रेतायुगे देवाः ब्रह्माणमुपगम्य तं प्रार्थितवन्तः यत् तादृषस्य वेदस्य देव रचनां कुड येन पृथिव्यामापामराः जनाः अनुषीलिताः सन्तः निःश्रेयसभाजः भवेयुरिति। एतच्छ्रुत्वा चतुर्म्यः वेदेभ्यः सारमादाय ब्रह्मा पज्चमं नाटयवेदं जग्रन्थ।

एतत्सर्वं भगवता भरतेन स्वयमेव स्पष्टमभिहितम्। तथा हि-

जग्राहपाठयमृग्वेदात् सामभ्योगीतमेव

यजुर्वेदादभिनयान् रसानाथर्वणादपि।।

                                                                     ;नाट्यषास्त्र 1/17द्ध

उपर्युफ दिषालटारषास्त्रस्य प्राचीनतमत्व सुतरां सिद्ध्यति। किं बहुना एवमेव राजषेखरेणाùपि काव्यमीमांसायामेतस्य षास्त्रस्य वर्णनायाः चित्रणं कृतम्। तदनुसारेण षास्त्रमेनदुपदिष्टवान् भगवान् षंकरः ब्रह्मणे। तदन्तरं देवतादयः ऋषयष्च षिक्षिताः सज्जाताः। अष्टादषोपदेषकद्वारा चैतस्यालटारषास्त्रस्याष्टादषाधिकरणेषु विभागः सज्जातः। तत्र दृष्यकाव्यस्य नाटयापरपर्यायस्य निडपणं भगवता भरतेन कृतम्। रसस्य निडपणं नन्दिकेष्वरेण दोषस्य धिषणेन गुणस्योपमन्युना। इत्थज्च परम्पराप्राप्तस्यालटारषास्त्रस्य चर्चा पाणिनिनाùपि स्वकीयायामष्टाध्याघयाम् ‘‘पाराषर्यषीलालिभ्यांभिक्षुनटसूत्रयोः’’ ‘‘कर्मन्हकृष्वादिनिः’’ इत्यादि सूत्राभ्यां नाट्यषास्त्रविषये नटसूत्रविषये वा स्पष्टतया निर्देषः कृतः। एवमेव यास्केनाùपि स्वकीये निडक्तनामके ग्रन्थे विविधोपमानां निड पणप्रसग्े कर्मोपमायाः लक्षणं लक्षितम्। एतावता निडफ शास्त्रे प्रदर्षितेभ्यः उदाहरणेभ्यः अस्य अलटारषास्त्रस्य सर्वथा प्राचीनत्वं सिद्धयति। अलटारषास्त्रेमुख्यतया काव्यस्वड परसदोषगुणरीत्यलटाराणां निड पणेनालटारनाम्नैवास्य षास्त्रस्य व्यपदेषः अलटारषास्त्रनाम्ना जायत इति वयं युफमुत्पष्यामः। तथा हि अलंक्रियतेùनेनेति करणव्युत्पत्तिनिष्पन्नः यमकोपमादिबोधको नायमलटारषब्दः अलटारवाचकः किन्तु अलटृतिरलटारइति भावव्युत्पन्नो दोषापगमगुणालटारसम्वलनकृतसौन्दर्यपरः। अर्थात् अल=्कृतिरलटारः इति व्युत्पत्त्या समेषां दोषगुणादीनां ग्रहणेन सौन्दर्यापरपर्याय एवालटारषब्दः सिद्धयति। तत्प्रतिपादकत्वादेवास्य षास्त्रस्य अलटारषास्त्रनाम्ना व्यपदेषः क्रियते। अत्र प्रमाणन्तु काव्यं ग्राह्यमलटारात् सौन्दर्यमलटारः इति वामनसूत्रमेव दृग्गोचरीभवति। यथाहि प्रमाणादिषोडषपदार्थप्रतिपादकत्वेन गोतमषास्त्रस्य न्यायषास्त्रमिति व्यपदेषः क्रियते, ‘‘प्राधान्येन व्यपदेषा भवन्ती’’ तिन्यायात्। तथैव दोषगुणादीनामपि प्रतिपादकमिदंषास्त्रं यमकोपमादीनामलटाराणां भूयोविषयकतया प्राधान्येन काव्यव्यवहारप्रयोजकतया चात्र षास्त्रे प्राधान्यमवलोक्य तत्साधकत्वादलटारषास्त्रमिति व्यपदेषः क्रियते। यदुफं मम्मटाचार्येण काव्यवृत्तेस्तदाश्रयादिति।

वस्तुतस्तु भामहदण्डिवामनादयः सर्वेùपि प्राज्चो आलटारिकाः अलटारषास्त्रस्यैव निर्मातारः वभूवुः। तैः ध्वन्यमानमर्थं वाच्योपकारकतयाùलटारपक्षनिक्षिप्तं मन्यमानैः अलटारः एव काव्ये प्रधानमिति सिद्धान्तितम्। अतः एतस्य षास्त्रस्यालटारषास्त्रनाम्ना व्यवहारः सप्रमाण एव आसीदिति। ततः तेभ्यः आलटारिकेभ्यः अर्वाचीनैः काव्यस्यान्तस्तत्त्वपरामर्षषालिभिरानन्दवर्द्धनाचार्याभिनवगुप्तमम्मटादिभिः ध्वन्यमानस्यैवार्थस्यगुणालटारस्यैवोपस्कर्त्तव्यत्वेन मुख्यत्वे व्यवस्थापिते अलटाराणां मुख्यत्वाभावेùपि चिरन्तनव्यपदेषप्रणाल्या स्वकीयस्य ग्रन्थस्य व्यपदेषः अलटारनाम्नैव कृतः इति। अतएव साहित्यदर्पणकृता विष्वनाथेन काव्यस्य षब्दार्थौ षरीरं  रसादिष्चात्मा, गुणाः षौर्यादिवत् दोषाः काणत्वादिवत्, रीतयोùवयवसंस्थानविषेषवदलटाराः कटककुण्डलादिवत् इति व्याख्यातम्। एवमेव मम्मटाचार्येणाùपि स्वकीये काव्यप्रकाषे ये रसस्याग्निोधर्माः इत्यादिना षब्दार्थौ काव्यस्य षरीरम्, गुणाः रसस्य साक्षादुत्कर्षकाः अलटारास्तु षब्दार्थडप काव्यषरीरोत्कर्षद्वारा रसस्यैव उत्कर्षकाः रसष्चात्मस्थानीय इति प्रतिपादयता षरीरेषु आत्मवत् काव्येùपि रसः प्राधान्येन विद्यमानः सन् रसषास्त्रमिति व्यपदेषयुफ  ùपि भवति। तदेतत् षास्त्रं सर्वषास्त्रान्तर्गतत्वमेव भजत इति दर्षनेनैव निर्णीयते। अत्र तावत् प्रथितानि प्रस्थानानि पर्यालोच्यन्ते। तत्र प्रथमं रससम्प्रदायं विवेचयामि तथाहि नव रसाः काव्ये स्थापिताः सन्ति। सच रसः व्य= ग्यः एव स्वप्नादावपि वाच्यो भवति। यदुफं भरतेन- ‘‘विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः’’ इति सूत्रं व्याकुर्वरिः भट्टलोलट्टषटुकभट्टनायकाभिनवगुप्तपादाचार्यप्रभृतिभिर्वहुधा स्वकीयाषयः प्रकटीकृतः। तथा भट्टलोलटेन सूत्रं व्याकुर्वतोत्पत्तिवादः स्वीकृतः। षटुकेनानुमितिवादः साधितः। भट्टनायकेन भुफि वादोùग्ीकृतः। अभिनवगुप्तपादाचार्येणतु अभिव्यफि वादः उररीकृतः। ततष्च चतुर्ण्णामाचार्याणां व्याख्यैवेदानीं प्रसिद्धिमुपगताविद्यते। रसः वस्तुतः नैव कार्यः नैव ज्ञाप्यः नैव नित्यः वा अनित्यः अपितु एभ्यः कारणकार्य ज्ञाप्यज्ञापकभावेभ्यः सर्वथा पृथगेवानन्दात्मकोùनुभवैकगम्यः स्वसम्बेदनमात्रपर्यवसायीत्युच्यते। एवमेव द्वितीयं प्रस्थानमलटारात्मकं सम्प्रति विवरीतुं समुपस्थितोùस्मि। वस्तुतस्तु अलटारषास्त्रमपि काव्यषास्त्रस्य जीवातुभूतं वर्त्तते। काव्येùलटारस्य प्राधान्यं सर्वैरेवाचार्यैः स्वीकृतम्। अलटार एव काव्यस्योत्कर्षाधायकः। यदुफं वामनेन ‘‘तदतिषय हेतवस्त्वलटाराः’’ अलटारहीनं काव्यं तथैवोपहासास्पदं भवति यथा उष्णतारहितः अग्निरिति।

यदुफं जयदेवेन -

अग्ीकरोति यः काव्यं षब्दार्थावनल= ्कृती।

असौ मन्यते कस्मादनुष्णमनल= ्कृती।।

                                                                         ;0/1/8द्ध

इत्थज्चालटारस्य क्रमिकः विकाषः विस्तारष्च वैदिकसाहित्यत एव दृष्यते। उपनिषदि अलटारस्य चर्चा कृता विद्यते।

आत्मानं रथिनंविद्धि षरीरं रथमेव तु।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च।।

इत्यनेन पकालटारस्य सुतरामेव विकाषोùत्र स्फुटी भवति। इत्थज्चालटारसम्प्रदायोùपि सर्वथा प्राचीनः सर्वैरनुमोदितः इति वफुं षक्यते।

इति

=======================

शब्दबोधप्रश्नाः

त्रयः प्रश्नाः प्राप्ताः (तेषां निराकरणं प्रस्तूयते)

- उपाध्यायः -

 
-उपाध्यायोऽध्यापकः (अमरकोशः, ,,)
- एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः
 
योऽध्यापयति वृत्यर्थमुपाध्यायः उच्यते (मनु० ,१४)

- नान्दी -

 
- नान्दीवादी नान्दीककरः समौ (अमरः,,,३८)
 
- आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रवर्तते
   
देवद्विजनृपादीनां तस्मान्नान्दीति कीर्त्यते (भरतः)

- अयनम् -

 
-
 
१८ निमेषाः = काष्ठा
३० काष्ठाः   = कला
३० कलाः   = क्षणः
१२ क्षणाः   = मुहुर्तः
३० मुहुर्ताः  = अहोरात्रः
१५ अहोरात्रः = पक्षः
 पक्षौ    = मासः
 मासौ   = ऋतुः
 ऋतवः  = अयनम्


 

कथानां वर्गीकरणम्

                                                       --राजेश्वर पासवानः

                                                        

     वस्तुनः विषयस्य वा वर्गविशेषे स्थापनं वर्गीकरणं कथ्यते। अस्माकं प्राचीन-परम्परायां कथानां वर्गीकरणे नैकाः प्रकाराः भवन्ति स्म। तद्यथा--विषयमाधारीकृत्य--1.धर्मकथा, 2.अर्थकथा, 3.कामकथा, 4.मिश्रकथेत्याख्याः चतुर्धा विभागाः। धर्मकथाऽपि आक्षेपिणी-विक्षेपिणी-संवेदिनी-निर्वेदिनीति प्रभेदेन चतुर्विधा। पात्रमाश्रित्य दिव्यकथा-मानुष्यकथा-मिश्रकथेत्याख्यास्त्रयः प्रकाराः। भाषादृष्ट्î संस्कृत-प्राकृत-मिश्रभाषारूपः विभागः। शैलीमनुरुध्य सकलकथा- खण्डकथा- परिकथा- परिहासकथा- उल्लाघकथा- सङ्कथा-संकीर्णकथेत्यादयः प्रकाराः सम्भवन्ति। कथानकमाधारी- कृत्य पुरातनकथा-दैवतकथा-नीतिकथा-लोककथा-दृष्टान्तकथा- कल्पितकथेत्यादिकथाविधानां प्रयोग इतिहासपुराणेषु द्रष्टुं शक्यते।

     आदिकालादेव रमणीया रसमन्दाकिनीरूपा एषा विधा आपामर-जनसामान्यस्य हृत्सु कमप्यपूर्वं चमत्कारं सृजति। अत एव बाणभट्टेन कादम्बर्याः कथामुखे उक्तम्--

     स्फुरत्कलालापविलासकोमला

                        करोति रागं हृदि कौतुकाधिकम्।

              रसेन शय्यां स्वयमभ्युपागता

                        कथा जनस्याभिनवा वधूरिव।।1

     साम्प्रतिकी लघुकथाविद्या मुख्यतया वर्गद्वये विभक्तुं शक्यते--1.अनूदितकथाः, 2.मौलिककथाश्च। एकोनविंशशतकस्य अन्तिमदशकादारभ्य विंशशतकस्यान्तिमं दशकं यावत् शताधिकासु पत्रिकासु, शताधिकेषु कथासंग्रहेषु सहस्रशः अनुदिताः, मौलिकाश्च कथाः प्रकाशिता अभवन्, भवन्ति च।

1.अनुदिताः कथाः/कथासंग्रहाः

1.जयपुरस्य पद्मशास्त्रिणा संकलिते विश्वकथाशतकम् इत्यस्मिन् ग्रन्थे विश्वस्य सर्वासु भाषासु लिखिताः शतसंख्यकाः कथाः संस्कृतभाषाया अनूदिताः प्रकाशिताश्च।

2.मौलिकी कथा:

     मौलिकी कथाऽपि पुनर्द्विविधा विभज्यते, स्वोपज्ञा, प्रेरिता च। स्वोपज्ञासु कथासु रचना, भावना, कल्पना सर्वा मौलिकी भवति परन्तु प्रेरितासु कथासु रचना यद्यपि मौलिकी भवति तथापि भावना कयाचिदन्यया रचनया प्रभाविता दृश्यते।

1.स्वोपज्ञा:()अम्बिकादत्तव्यासस्य रत्नाष्टके उपदेशप्रधानाः हास्यरसप्रधानाश्च अष्टौ कथाः संगृहीताः सन्ति, किन्तु तस्य कथाकुसुमे अपूर्णा एव कथाः प्रकाशिताः।

()भट्टमथुरानाथशास्त्रिणः सरला, निराशप्रणया, दयनीया, अनादृता, प्रेम्णो विजयः, प्रेम्णः प्रतिदानम्, करुणा कपोती इत्याद्याः कथाः नारीस्थितिं केन्द्रीकृत्य लिखिताः। तस्यैव असमसाहसम्, पश्यतोहरः, चपंडुकाः, अद्भुतफलकम्, अद्भुत- चिकित्सा, दीक्षा, विषमा समस्या इत्याख्याः सामाजिक्यः कथाः आधुनिकपरिवेशमाधारीकृत्य लिखिताः आसन्। भट्टमथुरानाथस्य कथासु एतादृग् वैविध्यं वर्तते येन तासां वर्गेषु विभागः दुष्करः इव प्रतिभाति। तस्य काश्चन कथाः प्रेमकथाः, काश्चन सामाजिककुरीतीनां निवारणार्थम् उद्दिष्टाः, काश्चन हास्य-व्यङ्ग्यपरकाः, काश्चन प्रतीकात्मिकाः, काश्चन ऐतिहा- सिक्यः, काश्चन मनोवैज्ञानिक्यश्च। तस्य मकारमहामेलकम् इत्यस्मिन् कथा काचिद् विलक्षणा कथा वर्तते तस्यां कथायां यद्यपि प्रत्येकं शब्दः मकारात् प्रारभ्यते तथापि भाषा कठिना नास्ति। मिस्टरस्य गीतागानम्, ममाध्यापनम् इत्यभिधे कथे भट्टस्य प्रेमकथारूपेण परिग्रहीतुं शक्येते।

2.प्रेरिताः--()अप्पाशास्त्रिणः राजकुमारः कमलानन्दः, दधी- च्युपाख्यानम् पौराण्किी काचित् कथा, दशापरिणयम्, चित्र- कारचातुर्यम्, कुटिलमतिर्नाम गोमायुः, वकचापलम्, भगवद्- भक्तः इत्येवम्रूपाः पौराणिक्यः, शिक्षाप्रदाश्च कथाः सन्ति।

()भट्टयुगस्य कथानामुपरि बंगलासाहित्यस्य प्रभावः अधिको दृश्यते। अत्याधुनिक-संस्कृतकथाकाराणां कथासु स्व-स्वमातृ- भाषाणां प्रभावः स्पष्टमनुभूयते। गद्यकाव्यविधायाः प्राचीन- रचनाकारेषु उपन्यासकथयोर्मध्ये भ्रमः आसीत्। साम्प्रतिकाः लेखकास्तु विषयेऽस्मिन् स्पष्टमतं पोषयन्ति, यत्र जीवनस्य, युगस्य अथवा देश-परिवारादिस्थितिविशेषस्य सम्पूर्णं चित्रणं भवति उपन्यासः यत्र आंशिकचित्रणं भवति सा